पृष्ठम्:चोरचत्वारिंशी कथा.pdf/7

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६. ते चोराः कंचित्कालं गुहायामेव तस्थुः । तावतु स दारुभेदको वृक्ष एवाञ्शरणं स्थितः । यतोऽसौ चिन्तयामास- अहं चेदधुनैव वृक्षादवरोहेयं, ते चोराः, अनपक्रान्त एव मयि, कदाचिद्वहिरागच्छेयुः, मां च दृष्टमात्रं गृह्णीयुः-इति। अथ केनचित्कालेन द्वारमपावृतम् । तेन च प्रथमं नायको बहिराजगाम । द्वारदेशे च स्थित्वा गोणीपाणीन्सर्वानपि सहचरान्बहिर्निःसरतो ददर्श । ततश्च पद्यमेतदपाठीत् स्कन्दराज नमस्तेऽस्तु चौर्यपाटवदेशिक । दस्युदेव द्वारमिदं संवृतं कृपया कुरु ॥ ९ ॥ पठितमात्रेऽस्मिन्पद्ये गुहाद्वारं स्वयमेव संवव्रे । पूर्वमिवैतदपि पद्यमलिपर्वा स्फुटमाकर्णप्यत् । तूष्णीं चावल्र्य कण्ठगतमप्यकरोत् । ७. अथ सर्वे तुरंगसादिनः, स्वतुरगानपनीतमुखस्यूतान्वल्गायुतानारोपितगोणिकान्विलिटगुल्मबन्धांध विधाय, समारोहन्। एवं सर्वान्गमनोद्यतानालोक्य स नायकस्तांश्चकर्ष ।। क्षणेन च तैः सह चक्षुर्विषयमतिचक्राम । ८. एवं तिरोहितांस्तान्वीक्ष्य स काष्ठकर्तन: समाशश्वास । स्वनिलयं तु सहसा न तत्याज । स हि शशहै- सद्य एवावतरेयं चेत्, ममापक्रमणात्प्रागेव, कदाचिद्विस्मृतं किमपि वस्तु नेतुं चोरः कश्चन निवर्तेत, दृष्टमात्रं च मां बन्दीकुर्वीत-इति । अतः स कंचित्कालं तथैव निलीनः स्थितः । ९. यत्पद्यं पठित्वा चोराधिपो द्वारमपाक्गवार तत्, यच्च पठित्वां तत्संविवार तत्, उभे अपि स सम्यक्सस्मारै | चिन्तयामास च-- अपि {