पृष्ठम्:चोरचत्वारिंशी कथा.pdf/8

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

' नाम पूर्वपद्येन मया प्रोक्तेन द्वारमिदं विघटेत ? । पश्यामि तावत् । धनागमस्तु संशयमारूढस्यापि भवेन वा । कुत: पुनरनारूढस्य ? । तनून प्राणभयमगणयता मया द्वारविघटने यत्न आस्थेयः । ततः परं दैवस्यायत्तम्॥ उक्तं हि-- न संशयमनारुह्य नरो भद्राणि पश्यति । अारुह्य संशयमपि यदि जीवति पश्यति ॥ १० ॥ एवं विचिन्त्यासौ वृक्षतोऽवतीर्य गुल्ममध्येन शैलमुखं यावद्वन्राज, पद्य चैतत्पपाठ स्कन्दराज नमस्तेऽस्तु चौर्यपाटवदेशिक । दस्युदेव द्वारमिदं विवृतं कृपया कुरु ॥ ८ ॥ अस्मिन्गीतमात्रे द्वारं तत्स्वयं विवृतम् । १०. तदा, अत्र गुहायामन्धतमसेन भाव्यम् । कथं चात्र सुखेन मम प्रवेशः स्यात् ? -इति शङ्कमान एव सः, सर्वतः स्फुटप्रकाशां विस्तीर्णा शालां प्रेक्षते स्म । प्रेक्ष्य च भृशं विसिष्मिये । सा शाला मनुजैः शैलगभादुत्कीणसीत्। तद्भर्भश्च शिरोगप्तच्छिद्रप्रविटेन सहस्रकरकिरणनिकरण समुद्भासितोऽवर्तत । तत्र तेन विविधानि भक्ष्याणि राशीकृतानि दृष्टानि । महाघोणां चीनांशुकानां पटान्तराणां च कुथानामपि निचयाः सुरचिता निरूपिताः । कनकस्य रजतस्य च स्थूलस्थूलाः शलाकाः संघशो विकीर्णा वीक्षिताः । तुन्दिलानि च निष्कपूर्णानि दृतिभाजनानि विलोकितानि । वस्तुजातमेतत्प्रत्यक्षीकुर्वतस्तस्य, चेतसि समुदभूत्- यथा-गुहेयमनेकान्युगपर्ययान्यावचोरनिलयः स्यौत्-इति ।