पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमः खण्डः १० ] छान्दोग्योपनिषत् । स्तत्तापासनानन्तर्यार्थी व्याख्येयः । एवं खल्वित्यादिवाक्यमपेक्षितं पूरयन्व्याकरोति- एवमिति ॥ ८ ॥ इति द्वितीयाध्यायस्य नवमः खण्डः ॥ ९ ॥ ( अथ द्वितीयाध्यायस्य दशमः खण्डः।) मृत्युरादित्यः । अहोरात्रादिकालेन जगतः प्रमापयितृत्वात्तस्याति तरणा- येदं सामोपासनमुपदिश्यते- अथ खल्वात्मसंमितमतिमृत्यु सप्तविध५ सामो. पासीत हिंकार इति व्यक्षरं प्रस्ताव इति ध्यक्षरं तत्समम् ॥ १ ॥ अथ खल्वनन्तरम् । आदित्यमृत्युविषयसामोपासनस्याऽऽत्मसंमितं स्वाव- यवतल्यतया मितं परमात्मतुल्यतया वा संमितमतिमृत्यु मृत्युजय हेतुत्वात् । याँ प्रथमेऽध्याय उद्गीथभक्तिनामाक्षराण्युद्गीथ इत्युपास्यत्वेनोक्तानि, तथेह सान्नः सप्तविधभक्ति नामाक्षराणि समाहृत्य बिभिास्वभिः समतया सामत्वं परिकल्प्योपास्यत्वेनोच्यन्ते । तदुपासनेन मृत्युगोचराक्षर संख्यासामान्येन तं मत्युं प्राप्य तदतिरिक्ताक्षरेण तस्याऽऽदित्यस्य मत्योरतिक्रमाणायव सक्रमण कल्पयति । अतिमृत्यु सप्तविध सामोपासीत मत्यमरिक्रान्तमतिरिक्ताक्षरसंख्य- येत्यतिमृत्यु साम । तस्य प्रथमभक्तिनामाक्षराणि हिंकार इत्येतत्यक्षरं भक्तिः नाम प्रस्ताव इति च भत्तेच्यक्षरमेव नाम तत्पूर्वेण समम् ।।१॥ अथ खल्वात्मसमितमित्यादेस्तात्पर्यमाह-मत्यरिति । अनन्तरमित्यस्यापेक्षितं निाक्ष. पति-आदित्यति । स्वशब्न सामोच्यते तस्यावयवा हिंकारादयस्तन्नामाक्षराणां त्रित्वेन त्रित्वेन तुल्यतया मितं ज्ञातं सामेत्यर्थः । यथा परमात्मावगमो मृत्योर्मोक्षणहेतु- स्तथेदमुपासनमपीत्यर्थान्तरमाह -परमात्मेति । कीदृगत्रोपासनं विवक्षितमित्यपेक्षायां सदृष्टान्तमुत्तरमाह-यथेत्यादिना । उद्गीथ इत्युद्गीथभक्ते म तदक्षराणीति यावत् । १ ख. ड. अ. द. तो मा । २ ख. ड. च. "त्मना तु' । ३ ग. घ. ङ. च. ट. ड. मृत्य्वत्यय । ४ ङ. थाऽऽद्येऽध्या । ५ ख. व. आ. ठ थमाध्या। ६ क. च. ढ. कल्प्य व' । ङ. कल्पते । । ७ क. ग. ट. ठ. ड. न मृ' । ८ ख. घ, ङ. च. त्र. ठ.. ढ. "त्यु सप्तविधं सा । ९ ख. ङ. त्र. ड. ढ. इत्यतस्या । १. ग. छ. ट. °न तु । ११ ख. छ. . परमात्मनेति । १२ ङ, °ना । इ" ।