पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/११५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[२द्वितीयाध्याये- वति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशु- भिर्भवति महान्कीा पशून्न निन्देत्तव्रतम् ॥ २॥ इति द्वितीयाध्यायस्याष्टादशः खण्डः ॥१८॥ पशून्न निन्देत्तव्रतम् ॥ २॥ इति द्वितीयाध्यायस्याष्टादशः खण्डः ॥१८॥ ॥ २॥ इति द्वितीयाध्यायस्याष्टादशः खण्डः ॥ १८ ॥ ( अथ द्वितीयाध्यायस्यैकोनविंशः खण्डः ।)


-

लोम हिकारस्त्वक्प्रस्तायो मासमुद्गीथोऽस्थि प्रति- हारो मज्जा निधनमेतद्यज्ञायज्ञीयमङ्गेषु प्रोतम् ॥ ३ ॥ लोम हिंकारो देहावयवानां प्राथम्यात् । त्वमस्ताव आनन्तर्यात् । मांस- मुद्गीथः श्रैष्ठ्यात् । अस्थि प्रतिहारः प्रतिहतत्वात् । मज्जा निधनमान्त्यात् । एतद्यज्ञायज्ञीयं नाम साम देहावयवेषु प्रोतम् ॥ १॥ पशुविकारपयोदध्यादिना पुष्टिरङ्गानां दृष्टेति पशुदृष्टयनन्तरमङ्गदृष्टिमाह - लोमेति । रसो चै यज्ञायज्ञीयमिते श्रुतेरन्नर सविकारेण लोमादीनां संबन्धाद्यज्ञायज्ञीयं सामाङ्गेषु प्रतिष्ठितमित्याह-एतदिति ॥ १ ॥ स य एवमेतद्यज्ञायज्ञीयमङ्गेषु प्रोतं वेदाङ्गी भवति नाङ्गेन विहूर्छति सर्वमायुरेति ज्योग्जीवति महान्प्र- जया पशुभिर्भवति महाका संवत्सरं मज्ज्ञो नाश्नीयात्तव्रतं मज्जो नाश्नीयादिति वा ॥ २ ॥ इति द्वितीयाध्यायस्यैकोनविंशः खण्डः ॥ १९ ॥