पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/११७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०८ आनन्दगिरिकृर्टीकासंवलितशांकरभाष्यसमैता-[२द्वितीयाध्याय- विद्वत्फलम् एतासामेवान्यादीनां देवतानां सलोकतई समानलोकतो साटितां समानद्धित्वं सायुज्यं सयुम्भावमेकदेहदेहित्वमित्येतत् । वाशब्दोऽत्र लुप्तो द्रष्टव्यः । सलोकतां. वेत्यादि ।। भावनाविशेषतः फलविशेषोपपत्तेः। गच्छति प्रामोति । समुच्चयानुपपत्तेश्च । ब्राह्मणान्न निन्देत्तव्रतम् । एते के देवाः प्रत्यक्षं यहाह्माणा इति श्रुतेाह्मणनिन्दा देवतानिन्दैवेति ।। २।। इति द्वितीयाध्यायस्य विंशः खण्डः ॥ २० ॥ फलविव.ल्पार्थ वाशब्दस्यात्रासचे कथं वाक्यं स्यादिल्याशङ्कयाऽऽहं-सलोकता। वेत्यादीति । कथं पुनरेकस्मिन्नुपासने फलत्रयं विकल्प्यते तत्राऽऽह-भावनेति । ननु फलत्रयमत्र समुचितमिष्यतां किमिति वाशब्दं गृहीत्वा विकल्प्यते तत्राऽऽह- समुच्चयेति । न हि मिथो विरुद्धं फलत्रयमेकत्र समुचेतुं शक्यमतोऽपि विकल्पसिद्धिरि- त्यर्थः । ननु देवतादृष्टया राजनस्य सानो ध्यानाद्देवता न निन्देदिति वक्तव्ये, कथमन्यो- च्यते तत्राऽऽह-एत इति ॥ २ ॥ इति द्वितीयाध्यायस्य विशः खण्डः ॥२०॥ ( अथ द्वितीयाध्यायस्यैकविंशः खण्डः ।), त्रयी विद्या हिंकारस्त्रय इमे लोकाः स प्रस्तावोड- निर्वायुरादित्यः स उद्गीथो नक्षत्राणि वयास मरीचयः स प्रतिहारः सर्पा गन्धर्वाः पितरस्तन्नि- धनमेतत्साम सर्वस्मिन्प्रोतम् ॥ १॥ त्री विद्या हिंकारः। अग्न्यादिसाम्न आनन्तय त्रीविद्याया. अग्न्या- दिकार्यत्वश्रुतेः। हिंकारः प्राथम्यात्सर्वकर्तव्यानाम् । य इमें लोका. स्तत्कार्यत्वादनन्तरा इति. प्रस्तावः। अग्न्यादीनामुद्गीथत्वं श्रेष्ठयात् । नक्षत्रादीनां प्रतिहतत्वात्मतिहारत्वम् । सर्षादीनां धकारसामान्यानिध- नत्वमेतत्साम नामविशेषाभावात्सामसमुदायः सामशब्दः सर्वस्मिन्प्रो. तम् । त्रयीविद्यादि हि सर्वम् । त्रयांविद्यादिदृष्टया हिंका- ५ ख. घ. ङ. . °कत्वं सा । २ ठ. 'दिता सा । ३ ख. छ. त्र. रुदफ । ४ ख.. त्र. "मशब्दसामान्यं स । घ. ठ. मशब्द सामग्न्यं स । ङ.. म सामान्य स।