पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[२द्वितीयाध्याय- नीयाः सर्व ऊष्माणः शपसहादयः प्रजापतेविराजः कश्यपस्य वाऽऽत्मानः । सर्वे स्पशोः कादयो व्यञ्जनानि मत्योरात्मानस्तमेवंचिदमदातारं यदि कश्चि स्वरेषूपाल मेत स्वरस्त्वया दुष्टः प्रयुक्त इत्ये सुपालब्ध इन्द्रं प्राणमीश्वरं शरण- माश्रयं प्रपन्नोऽभूवं स्वरान्प्रयुञ्जानोऽहं स इन्द्रो यत्तव वक्तव्यं त्वा त्वां प्रति वक्ष्यति स एव देव उत्तरं दास्यतीत्येनं ब्रूयात् ।। ३ ॥ केनाप्याक्षिप्तस्योद्गातुरुद्धानकाले प्रतीकारज्ञानाय स्वरादिदेवताज्ञानमुपन्यस्यति-सर्वे स्वरा इति । श बसहादय इत्यादिशब्दस्तदवान्तरभेदाभिप्रायः। यत्तव वक्तव्यमित्यस्मादृर्ष तच्छब्दो द्रष्टव्यः ॥ ३ ॥ अथ यो नमूष्मसूपालोत प्रजापतिः शरणं प्रपन्नोऽ- भूवं स त्या प्रति पेक्ष्यतीत्येनं ब्रूयादथ यद्येन५ सशेषूपालोत मृत्युः शरणं प्रपन्नोऽपूवं स त्वा प्रति धक्ष्यतीत्येनं ब्रूयात् ॥ ४ ॥ अथ यद्येनमूष्मसु तथैवोपालभेत प्रजापति शरणं प्रपन्नोऽभूवं स त्वा प्रति पेक्ष्यति संचूर्णयिष्यतीत्येनं ब्रूयात् । अथ यद्येनं स्पर्शेषूपालभेत मत्यं शरणं प्रपन्नोऽभूवं स त्वों प्रति वक्ष्यति भस्मी करिष्यतीत्येनं ब्रूयात् ॥ ४ ॥ तथैव स्वरेष्विवेति यावत् ॥ ४ ॥ सर्वे स्वरा घोषवन्तो बलवन्तो वक्तव्या इन्द्रे बलं ददानीति सर्व ऊष्माणोऽयस्ता अनिरस्ता विवृता बक्तव्याः प्रजापतेरात्मानं परिददानीति सर्व स्पर्शा लेशेनानभिनिहिता वक्तव्या मृत्योरात्मानं परि- हराणीति ॥ ५॥ इति द्वितीयाध्यायस्य द्वाविंशः खण्डः ॥ २२ ॥ यत इन्द्राद्यात्मानः स्वरादयोऽतः सर्वे स्वरा घोपयन्तो बलवन्तो वक्तव्याः । तथाऽहमिन्द्रे बलं दैदानि बलमादधानीति । तथा सर्व १ ख. अ. उ. त्यां त्वा प्र । २ ख. न. त्या त्वां प्र° ।३ क, ङ. 'इदानी । ..