पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

घन ADOLESALE प्रयोविंशः खण्डः २३ ] छान्दोग्योपनिषत् । ११५ वानप्रस्थग्रहणममुख्यत्य परिवाजोऽपि प्रदर्शनार्थम् । ब्रह्मचारीत्यादिवाक्यस्य नैष्ठिकविषयत्वं विशेषणसामर्शियति-अत्यन्तमित्यादीति । अथोषकुर्वाणस्यात्र ब्रह्मचारित्वाविशेषास्किमित्युपादानं न भवेत्तत्राऽऽह-उपकुर्वाणस्येति । ननु ब्रह्मचा- रिणो ब्रह्मचर्येण पुण्यलोको न श्रूयते . तत्राऽऽह-- सर्व इति । कथमाश्रमिणां पुण्यलो. कत्वविशेषवतां तदात्मैकत्वमुच्यते तत्राऽऽह--पुण्य इति । आश्रमिषु प्रदर्थमानेषु किं परित्राण्मुख्यो न प्रदश्यते तत्राऽऽह-अवशिष्टास्त्विति । कुतो हि पुण्यलोकवैलक्षण्य. ममृतत्वस्येत्याशङ्कयोक्तम्--आत्यन्तिकमिति । तस्या( स्याऽऽ )पेक्षित( क ). त्याभावे हेतुमाह--पुण्यलोकादिति । यदि च पुण्यलोकातिशयमात्रममृतत्वमभविष्यत्ततः पुण्यलोकत्वाद्विभक्तं नावक्ष्यत् । विभक्तोपदेशाच्चाऽऽत्यन्तिकममृतत्वमिति गम्यते । अत्र चाऽऽश्रमधर्मफलोपन्यासः प्रणवसेवास्तत्यर्थ न तत्फलविध्यर्थम् । स्तुतये च प्रणवसेवाया आश्रमधर्मफलविधये चेति हि भिद्येत वाक्यम् । तस्मात्स्मृतिसिद्धाश्रमफलानुवादेन प्रणव सेवाफलममतत्वं ब्रुवन्प्रणवसेवां स्तौति। यथा पूर्णवर्मणः सेवा भक्तपरिधानमात्रफला राजवर्मणस्तु सेवा राज्यतुल्यफ- लेति तद्वत् । प्रणवश्च तत्सत्यं परं ब्रह्म तत्पतीकत्वात् । एतद्धयेवाक्षरं ब्रह्म एतद्धयेवाक्षरं परमित्याधाम्नायाकाठके युक्तं तत्सेवातोऽमृतत्वम् । अमृतत्वस्य पुण्पलोकात्पृथग्विभागकरणात्ततोऽन्यवादात्यन्तिकबसिद्धिरिति योजना । उक्तमेवार्थ व्यतिरेकमुखेन (ण ) साधयति-यदि चेत्यादिना । ब्रह्मशब्दस्य यथा- श्रुतं मुख्यमर्थं गृहीत्वा परब्रह्मात्मना साक्षात्कावतो निरङ्कशममत्त्वमुक्तं प्रकरणादालोचनया तु प्रणव प्राके ब्रह्मोपासकस्य क्रमेणामतत्वं भेदबुद्धेरनपायाद्रष्टव्यम् । कर्मिणामन्तवत्फलं. स्वाभिधानेन तन्निन्दया ब्रह्मसंस्थतास्तुतिदर्शनात्तस्याश्च विध्यर्थत्वादमृतत्वकामो ब्रह्मसंस्थः स्यादित्येकार्थपरत्वादेकमिदं वाक्पमित्याह-अत्र चेत्यादिना । स्तुतये फलविधये चेदं वाक्यं । न स्यादित्याशङ्कयाऽऽह-स्तुतये चेति । अथकत्वादेकं वाक्यं तद्भेदे तद्भेद- नियमादित्यर्थः । किपरं तहदं वाक्यं तत्राऽऽह-तस्मादिति । स्मृतिसिद्धति । श्रुतेः स्मृत्यर्थानुवादत्वे वैपरी त्यात्तदनुमितश्रुतिसिद्धेति योज्यम् । स्तुतिमेव दृष्टान्तावष्टम्भेन स्पष्टयति-यथेत्यादिना । इतिशब्दोऽध्याहृतस्तुतय इत्यनेन संबध्यते । ननु ब्रह्मतत्त्वसे. ... १ ग. ट. "ख्या । २ ख. छ. अ. कवि । ३ क. ग, ट. 'मत्व । ४ क. ग. ट. देशत्वादात्य । ५ क. ग. घ. ङ. च. ट. ठ. ड. ढ. 'तिपसि । ६ क. ग. ठ. ड. के. प्युक्तं । ७ रु. छ. स. रतो . ८ ख. छ. अ. ल.त्वाभि । ९ क. ट. 'देकवा ।