पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वधोविंशः खण्डः २३] छान्दोग्योपनिपेत् । पवीतादौ स्वशब्दार्थे स्वामित्वबुद्ध्यभावादिति यावत् । एकत्वप्रत्ययविधिजनितेने प्रत्ययेने विधिनिमित्तभेदप्रत्ययस्योपर्दितत्वाद्य- मनियमानुपपत्तिः परिव्राजकस्यति चेत् । न । वभुक्षादिनैकत्वात्ययात्मच्या- वितस्योपपत्तेनिवृत्त्यर्थत्वात् । न च प्रतिपिद्धसेवाप्राप्तिः । एकत्वप्रत्ययोत्पत्तेः प्रागेव प्रतिषिद्धत्वात् । न हि रात्रौं कूपे कण्टके वा पतित उदितेऽपि सवितारी पतति तस्मिन्नेव । तस्मात्सिद्धं निवृत्तका भिक्षुक एब ब्रह्मसंस्थ इति । यत्त परिव्राजकस्प निवृत्ताधिकारस्य प्रत्यवायाप्राप्तिरिति तत्रानिष्टापत्तिमाशङ्कते--- एकत्वेति । तद्विषयप्रत्ययस्य विधिरुत्पादकं तत्त्वमस्यादिवाक्यं जनितेनैकत्वविषयेण प्रत्ययेनेति यावत् । तथा च यथेष्टचेष्टाप्रसक्तिरिति शेषः । ज्ञानिनो वैधं यमादि नास्ति तत्प्रवृत्तिस्तु संरकारवशादित्याशयेनाऽऽहै--न बभक्षादिनेति । यो हि दृष्टेन दोषेण तत्त्वज्ञानात्कथंचित्प्रच्युतिमापादितस्तस्य संस्कारवशाद्यमनियमानुष्ठानमुपपद्यते । तस्य दोष. कृततत्त्वप्रच्युतिप्रसूनानियतचेष्टानिवृत्यर्थत्वेनावश्यानुष्टेपत्वात् । तथा च न यथेष्ट चेष्टापत्ति- रित्यर्थः । इतश्च विदुषो वैवप्रवृत्त्यभावेऽपि यथेष्टचेष्टा नास्तीत्याह--न चेति । अवि. दुपोऽपि न यथेष्ट चेष्टा विदुषस्तु सा कुतस्त्येति दृष्टान्तेन स्फुटयति-न हीति । अन्ये मां ब्रह्मसंस्थत्वासंभवे फलितमुपसंहरति--तस्मादिति । यत्पुनरुक्तं सर्वेषां ज्ञानवजितानां पुण्यलोकतेति । सत्यमेतत् । यच्चोक्तं तपःशन परिबाडप्युक्त इति । एतदसत् । कस्मात् । परिव्राज. कस्यैव ब्रह्मसंस्थतासंभवात् । स एव ह्यवशेषित इत्यवोचाम | एकत्वविज्ञान- वतोऽग्निहोत्रादिवत्तपोनिवत्तेश्च । भेदबुद्धिमत एव हि तपःकर्तव्यता स्यात् । एतेन कच्छिद्रे ब्रह्मसंस्थतासामर्थ्यम् । अप्रतिषेधश्च प्रत्युक्तः । तथा ज्ञानवा- नेव निवृत्तका परिवाडिति ज्ञानवैयय प्रत्युक्तम् । ,' परोक्तमन्याङ्गी करोति--यत्पुनरिति । उक्तमर्थान्तरमनुवदति-यच्चेति । किं परिव्राजकस्य ज्ञानहीनस्याऽऽश्रममात्रनिष्टस्य तपःशब्देनोपादानमाहो ज्ञानवतोऽपीति विक- प्याऽऽयमङ्गीकृत्य द्वितीयं दूषयति--एतदसदिति । ज्ञानवतोऽपि तपस्वित्वात्तपःश- १ ङ. 'न में' । २ ड ढ. न भे । ३ ख. ङ. ञ. ढ. "तिषेधसे । ४ क. ग. ट. यानभिना । ५ क. ग. ट. ण °ह । बु' । ६ ठ. ड. नवित्र ७ क. ग. ठ. इत्येतत् । त । र ब. ङ, ढ. 'ति । त । ९ क. ट. होस्विज्ञान । १० क. ग. ट. 'ति । त।