पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

S10 १२४ आनन्दगिरिकृतीकासंवलितशांकरभाष्यसमेंता-२ द्वितीयाध्याये-- तदभ्युपगन्तुरित्यत्राकतत्वं लच्छब्दार्थः । “ दुःखमित्येव यत्कर्म कायक्लशभयात्यजेत् " इति स्मृतेरालस्योपहरहरकतत्वमुपेयते । भवताऽपि कर्म त्यजता तन्मतमाहतमित्याश- कयाऽऽह--यच्चाज्ञैरिति । अकर्तृत्वाभ्युपगम इति च्छेदः । ते हि मोहादेव कर्म त्यजन्तो न तत्फलं लभन्ते । " स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् " इति स्मतेः । वयं तु प्रमाणवशादेव कर्म त्यजन्तो न व्यामृढपक्षमा द्रियामहे । तस्मान्नैष्कर्म श्रुतिस्मृतिप्रसिद्धमप्रत्याख्येयमिति भावः । पक्षान्तरे नष्कोतरमूलत्वे स्थिते फलितमुप- संहरति--तस्मादिति । यत्तु कश्चिदैकाश्रम्यमाश्रितं तत्प्रत्यादिशति---एतेनेति ! एक- त्वविज्ञानेन भेदप्रत्ययस्योपमर्दितत्वोपपादनेनेति यावत् । एकत्वविज्ञानं परोक्षं विवक्षि- तम् । अपरोक्षस्य पारित्राज्यमन्तरेणायोगात् । तस्योपरतिशब्दितस्य शमादिवत्साधनल- श्रुतेरिति द्रष्टव्यम् । नन्वग्न्युत्सादनदोषभावस्यात्परिव्रजन् । “वीरहा वा एष देवानां योऽनिमः द्वासयते" इति श्रुतेः । । दैवोत्सादितत्वादुत्सन्न एव हि स एकत्वदर्शने जाते । अपागादग्नेरग्नित्वमिति श्रुतेः । अतो न दोपभागृहस्थः परि. बजनिति ॥१॥ ____ गृहस्थस्य पारित्रीज्ये श्रुतिविरोधं शङ्कते-नन्विति । ऐकात्म्यमेव सत्यं द्वैतमसत्य. मिति विवेके जाते सत्यग्न्यादैरवस्तुत्वाध्यवसायात्तदभिनिवेशशैथिल्यान तत्त्यागे दोष- प्राप्तिरिति । दूषयति-न देवेति । सम्यग्ज्ञाने सत्यग्न्यादेरुत्सन्नत्वे मानमाह-अपा. गादिति । गृहस्थस्यापि विवेकवतो वैराग्यद्वारा युक्तं. पारिवाज्यमित्याह-अत इति।। इतिशब्दो ब्रह्मसंस्थवाक्यव्याख्यानसमाप्त्यर्थः ॥ १ ॥ यत्संस्थोऽमृतत्वमेति तन्निरूपणार्थमाह- प्रजापतिलौकानयतपत्तेयोऽभितप्तेश्यस्त्रयों विद्या संप्रास्त्रवत्तामायतपत्तस्या अभितप्ताया एतान्यक्षराणि संप्रास्त्रवन्त भूविः स्वरिति ॥ २ ॥ प्रजापतिविराट् कश्यपो का लोकानुद्दिश्य तेषु सारजिघृक्षयाऽभ्यतपदभि- तापं कृतवान्ध्यानं तपः कृतवानित्यर्थः । तेभ्योऽभितप्तेभ्यः सारभूता त्रयी विद्या संप्रास्रवत्प्रजापतर्मनसि प्रत्यभादित्यर्थः । तामभ्यतपत् । पूर्ववत् । तस्या अभितप्ताया एतान्यक्षराणि संप्रास्ववन्त भूर्भुवः स्वरिति व्याहृतयः ॥२॥ १ क. ट. व्यामोइमू । २ ख. अ. अतिरि । ३ ख. अ. ड. न वेदेनैवों । क. घ. ङा. अ. ठ. ढ. न देवेनेवो । ४ क. ग. ट. 'व्राज्यश्रु। अ. ण. न वेदेत। ६ ख. भितस्तप्ते । ७. 'वन्भर्भ । ८ ग. घ.. च. ट. ट.इ. द.न्त मा