पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रयोविंशः खण्डः २३] छान्दोग्योपनिषत् । १२५ किं तद्ब्रह्मेत्याकाङ्क्षायामाह-यत्संस्थ इति । लोकानामभितो दग्यतया:मिताप. प्रतिभासं व्यवच्छिनत्ति-ध्यानमिति । वात्मत्व भावे कथं प्रस्रवणं त्रय्याः स्यादित्याश- कयाऽऽह-प्रजापतेरिति। पूर्ववदिति । त्रीविद्यासारजिघृक्षयाऽऽलोचितवानित्यर्थः ॥ २॥ तान्यायतपत्तेयोऽजितोय ॐकारः संप्रास्रवत्तयथा शकुना सर्वाणि पर्णानि संतृण्णान्येवमोंकारेण सर्वा वाक्संतृण्णोंकार एवंद५ समोंकार एवंद सर्वम् ॥ ३ ॥ इति द्वितीयाध्यायस्य त्रयोविंशः खण्डः ॥ २३ ॥ तान्यक्षराण्यभ्यतपत्तेभ्योऽभितप्तेभ्य ॐकारः संप्रास्त्रवत्तद्ब्रह्म, कीदृशमि- त्याह-तयथा शङ्खना पर्णनालेन सर्वाणि पर्णानि पत्राव यवजातानि संतृ- प्रणानि निविद्धानि व्याप्त नात्यर्थः । एवमोंकारेण ब्रह्मणा परमात्मनः प्रती- कभूतेन सर्वा वाक्शब्दजातं संतृण्णा । " अकारो में सवो वाक् ” इत्यादि श्रुतेः । परमात्मविकारश्च नामधेयमात्रमित्यत ओंकार एवेद सर्वमिति । द्विर- भ्यास आदरार्थः । लोकादिनिष्पादनकथनमोंकारस्तुत्यर्थमिति ॥ ३ ॥ इति द्वितीयाध्यायस्य त्रयोविंशः खण्डः ॥ २३ ॥ कथं तस्य ब्रह्मशब्दवाच्यत्वमित्याशङ्कय महत्तरत्वादित्याह--कीदृशमित्यादिना ।। तत्र ब्रह्मशब्दप्रवृत्तौ हेत्वन्तरं सूचयति-परमात्मन इति । ॐकारावयवस्याकारस्पापि सर्ववाग्व्याप्तिरस्ति किमु वक्तव्यमोंकारस्यति मन्वानः श्रुत्यन्तरमुदाहरति-अकार इति । ओमितीदं सर्वमित्यादिवाक्यमादिपदार्थः । ओंकारव्याप्तत्वेऽपि वाग्जातस्य न तस्य सर्वा- रमत्वमाकाशादिपरमात्मविकारस्य पृथगेव विद्यमानत्वादित्याशङ्कयाऽऽह--परमात्मति । सकलमपि जगत्परमात्मविकारत्वात्तदतिरेकेण नास्ति । स च प्रकृतादोंकारान्नातिरिच्यते । १ क. "प्तेभ्यः सारभूत ॐ । २ ठ. ड. ढ. "झ किरूपमि । ३ क. ग. च. ट. दृश किंरूपमि । ४ ग. घ. ङ. च. ट. ठ. ड. ढ. 'नि वि' । ५ क. ग. व. च. ट. ठ. ह्मणः प ६ ख. ग. ब. च. 'निष्यन्दन । ङ. निस्पन्दक । ड. निष्पन्दक । ढ. निस्पन्दन । ट. क. निष्पन्दन । ७ क. ग. च. ट. 'नमप्योंका।