पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्विंश खण्डः २४ ] छान्दोग्योपनिषत् । १२९ त्तिष्ठति । एवमेतैर्वसुभ्यः प्रातःसचनसंबद्धो लोको निष्क्रीतः स्यात्ततस्ते प्रातःसवनं वसवे यजमानाय संप्रयच्छन्ति ॥६॥ स्वाहाशब्दो मन्त्रसमाप्त्यर्थो होमद्योतकः । सर्वेषु मन्त्रेष्वतः सामहोममन्त्रोत्थानरि- त्यर्थः ॥ ६॥ पुरा माध्यंदिनस्य सवनस्योपाकरणाज्जघनेनाऽऽ. नीधीयस्योदङ्मुख उपविश्य स रौद्र सामाजि- गायति ॥ ७ ॥ लो३कद्धारमपावार्ण३३पश्येम त्वा वयं वैरा३३- ३३३हु३म् आ३३ज्याश्यो३आ३२१११ इति॥८॥ तथाऽऽग्नीध्रीयस्य दक्षिणाग्नेर्जघनेनोदङ्मुख उपविश्य स रौद्रं सामाभिगा. यति यजमानो रुद्रदैवत्यं वैराज्याय ।। ७॥ ८॥ यथा पृथिवीलोकजयोपायो दर्शितस्तथाऽन्तरिक्षलोकजयोपायोऽपि प्रदर्थत इत्याह - तथेति ।। ७ ॥८॥ अथ जुहोति नमो वायवेऽन्तरिक्षक्षिते लोकक्षिते लोकं में यजमानाय विन्दैष वै यजमानस्य लोक एताऽस्मि ॥९॥ अत्र यजमानः परस्तादायुषः स्वाहाऽपजहि परिघमित्युक्त्वोत्तिष्ठति तस्मै रुदा माध्यंदि- न सबन संप्रयच्छन्ति ॥ १० ॥ अन्तरिक्षक्षित इत्यादि समानम् ॥ ९ ॥१०॥ अन्तरिक्षे क्षियतीत्यन्तरिक्षक्षिद्वायुस्तस्मै वायवे ॥ ९॥ १०॥ .. पुरा तृतीयसवनस्योपाकरणाजघनेनाऽऽहवनी- यस्योदङमुख उपविश्य स आदित्य५ स वैश्व- देव सामाभिगायति ॥ ११ ॥ लो३कद्वारमपावाणु ३३पश्येम या चय १ क. ब. च. 'बन्धो लो" . .