पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[२द्वितीयाध्याये- स्वारा३३३३३हु३म् आ३३ज्या ३ यो ३ आ ३२१११ इति ॥ १२॥ आदित्यमथ वैश्वदेवं लो३कद्वारमपावाणू ३३ पश्येम त्या वय५ साना३३३३३हु३म् आ ३३ ज्या३यो३आ३२१११ इति ॥ १३ ॥ तथाऽऽहवनीयस्योदङ्मुख उपविश्य स आदित्यदेवत्यमादित्यं वैश्वदेवं च सामाभिगायति क्रमेण स्वाराज्याय साम्राज्याय ॥ ११ ॥ १२ ॥ १३ ॥ यथा पृथिव्यन्तरिक्षयोर,प्युपायस्तथा धुलोकाप्त्युपायोऽयुच्यत इत्याह--तथेति । स्वाराज्यमन्तरिक्ष स्वातन्त्र्यम् । आदित्यानामिव स्वातन्त्र्यमिह विवक्षितम् ॥ ११॥ ॥ १२ ॥ १३ ॥ अथ जुहोति नम आदित्येयश्च विश्वयश्च देवे यो दिविक्षिदायो लोकक्षिदायो लोकं मे यजमानाय विन्दत ॥ १४॥ एष वै यजमानस्य लोक एताऽस्म्यत्र यजमानः परस्तादायुषः स्वाहाऽपहत परिषमित्युक्त्वो- . . तिष्ठति ॥ १५ ॥ दिविक्षिद्भय इत्येवमादि समानमन्यत्। विन्दतापहतति बहुवचनमात्रं विशेषः। याजमानं त्वेतत् । एताऽस्म्यत्र यजमान इत्यादिलिङ्गात् ॥ १४ ॥ १५ ॥ किमिदं सामाद्याहि व्यभाहो याजमानिकमिति वीक्षायामाह---याजमानं विति आदिपदेन लोकं मे यजमानायेति निर्देशो गृह्यते ॥ १४ ॥ १५ ॥ तस्मा आदित्याश्च विश्वे च देवास्तृतीयसवन • त्र. ठ. 'ति । अथ । २ ङ. त्वर । ३ क. प. डे. च. ट. तु. वय वै।४ क. ‘ति विवक्षा । ५ ख. अ. यस।