पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः खण्डः १] छान्दोग्योपनिषत् । १३३ वस्वादयश्च कर्मफलभोक्तारस्तत्फलमादित्यं दृष्ट्वा तृप्यन्तीति युक्तमित्यर्थः । आदित्यं मधु- दृष्टयोपासातत्युक्तं तत्र प्रसिद्धमधुसाम्पमादित्यस्य श्रुत्युक्तमाकाङ्क्षापूर्वकं दर्शयति-कथ- मित्यादिना । दिवि तिरश्चानवंदृष्टौ निमित्तमाह-गिय गतेति । अन्तरिक्षनिवासिभि- रुपरि विसारितनयनैरिति शेषः । अन्तरिक्षे मध्व पदृष्टिं कथयनि-अन्तरिक्षमिति । मधुन इत्युभयत्र संबन्धः । मरीचयः पुत्रा इति वाक्यं व्याचष्टे-मरीचय इति । आपो भूमेराकृष्टा रश्मिस्थाः सन्तीत्यत्र प्रमाणमाह-एता इति । स्वराजः स्वतो भासमानस्य सवितुरिति यावत् । तासां पुत्रत्वं प्रव टयति-ता इति । लोक हि भ्रमरवीजभृताः पुत्रा मध्वपूपच्छिद्रस्था दृश्यन्ते । एताश्च पोऽन्तरिक्षलक्षणमध्वपूपान्तर्गतरश्मिस्था भवन्ति । ततश्चैतास्वप्सु भ्रमरबजदृष्टिः कर्तव्येत्यर्थः ॥ १ ॥ तस्य ये प्राञ्चो रश्मया एकास्य प्राच्यो मधु- नाडयः । नच एव मधुक्त ऋग्वेद एव पुष्पं ता अमृता आपरा बा एता काचः ॥ २ ॥ तस्य सवितुर्मध्वा यस्य मधुनो ये माञ्चः प्राच्यां दिशि गता रश्मयस्ता एवास्य माच्यः प्रागश्चनान्मधुनो नाड्यो मधुनाड्य इव माधारच्छिद्रामा- त्यर्थः । तत्र ऋच एव मधकृतो लोक्तिरूपं सवित्राश्रयं मधु कुर्वन्तीति मधु- कृतो भ्रमरा इव यतो रसानादाय मधु कुन्ति । तत्पुप्पमिव पुप्पमृग्वेद एव । तत्र ऋग्ब्राह्मणसमुदायस्य दाख्यत्वाच्छब्दमात्रांच भोग्नरूपरसनिस्रावासं- भवादृग्वेदशब्देनात्र ऋग्वेदविहितं कर्म । ततो हि कफ भूमधरसनिसावस. भवात् । मधकारीरिव पुष्पस्थानीयाग्वेदविहितात्कण.ऽप आदाय ऋग्भमधु निवत्यैते । कास्ता आप इत्या-ताः कर्मणि प्रयुत्ता: सोमाज्य पयोरूपा अग्नौ प्रक्षिप्तास्तत्पाकामिनिर्वता अमृता अमृतार्थवादत्यन्तरसवत्य आपो भवन्ति । तद्रसानादाय ता वा एता ऋचः पुष्पेभ्यो रसमाददा-1 एव भ्रमरा ऋकः॥२॥ प्राचीग्गिवादित्यरश्मिषु प्राचीनमधुनाडीदृष्टिविये याह - तस्येति । मध्या. श्रयस्य ले.हितादिरूप मधु वक्ष्यमाणं तदाधारस्यत्यर्थः । ऋक्षु मन्त्ररूपासु भ्रमरदृष्टि- मारोपयति-तत्रेति । प्रकृतं मधु सप्तम्यर्थः । तासां मधुकृत्त्वं साधयति लोहितति । ऋग्वेदविहिते कर्मणि पुष्पदृष्टिं संपादयति-यत इति । ऋचो मधुकृत इति maha १ ख. अ. द. विस्तारि । २ . °व मन्त्रनाम । ३ ख. य. न. ठ. ण. त्राचार्थमा ५.ट. कादिभिनि । ५. क. ग. इ. 'दिगन्तवा ।