पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दगिरिकृतीकासंवलितशांकरभाष्यसमेता- [३तृतीयाध्याये- मधुकृत्वं तदाह-पूर्व पदिति । मन्त्राण मृावेदविहिरी कर्मणि प्रयुक्तानां यथा पूर्व मधुकरस्वमुकं तथा यजुघामपा यर्थः । यजुर्वे तहिते कर्मणि पुष्पदृष्टिनाराष्टे- जुर्वे देति । ता अमृता आप इत्यस्य पूर्वबद्वय लायानमित्याह–ता एवति ॥ १ ॥ तानि वा एतानि यजूश्येतं यजुर्वेदमभ्यतपरस्त- स्थाभितप्तस्य यशस्तेज इन्द्रियं वीर्य मन्नाय रसोऽ- जायत ॥२॥ तयारत्तदादित्यमभितोऽयत्तद्वा एतद्यदेतदादि- त्यस्य शुक्ल५ रूपम् ॥ ३॥ इति तृतीयाध्यायस्य द्वितीयः खण्डः ॥ २॥ तानि वा एतानि यजू येतं यजुर्वेदमभ्यतपन्नित्येवमादि सर्व समानम् | मध्धेतदादित्यस्य दृश्यते शुलं रूपम् ।। २ ॥ ३ ॥ इति तृतीयाध्यायस्य द्वितीयः खण्डः ॥ २ ॥ यजुवामादित्य बन्धि मधु प्रत्यक्षं दर्शयति-एतदिति ।। २ ॥ ३ ॥ इति तृतीयाध्यायस्य द्वितीयः खण्डः ॥ २ ॥ ( अथ तृतीयाध्य यस्य तृतीयः खण्डः।) अथ येऽस्य प्रत्यञ्चो रश्म यस्ता एवास्य प्रतीच्यो मधनाड्यः सामान्येव मधुकतः सामवेद एव पुष्पं ता अमृता आपः ॥ १ ॥ तानि वा एतानि सामान्येत५ सामवेदमायतपश्स्त- स्थाभितप्तस्य यशस्तेज इन्द्रियं वीर्य मन्नाद्य रसोऽ- जायत ॥२॥ तद्वयक्षरत्तदादित्यमभितोऽश्रयत्तद्वा एतद्यदेतदादि- त्यस्य कृष्ण रूपम् ॥ ३॥ इति तृतीयाध्यायस्य तृतीयः खण्डः ॥ ३ ॥