पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३७ चतुर्थः खण्डः ४] छान्दोग्योपनिषत् ।। । अथ येऽस्य प्रत्यञ्चो रश्मय इत्यादि समानम् । तथा साम्नां मधु । एतदा- दित्यस्य कृष्णं रूपम् ॥ १॥ २ ॥३॥ इति तृतीयाध्यायस्य तृतीयः खण्डः ॥३॥ तृतीयं मधु कथयति --अथेति । ऋचां यजुषां च मधु यथा कथित तथेति यावत् । तस्य शास्त्र प्रत्यक्षत्वं दर्शयति-एतदिति ॥ १॥ २ ॥ ३ ॥ इति तृतीयाध्यायस्थ तृतीयः खण्डः ॥ ३ ॥ (अभ तृतीयाध्यायस्य चतुर्यः खण्डः ।) अथ येऽस्योदश्चो रश्म यस्ता एवास्योदरीच्यो मधु- नाड्योऽथर्वाङ्गिरस एव मधुका इतिहासपुराणं पृष्पता अमृता आपः ॥१॥ ते वा एतेऽयङ्गिरस एतदितिहासपुराणमयत- परस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्ना- य५ रसोऽजायत ॥ २॥ तयारत्तदादित्यमाभितोऽश्रयत्तद्वा एतयतेतदादि- त्यस्य परं कृष्ण रूपम् ॥ ३ ॥ इति तृतीयाध्यायस्य चतुर्यः खण्डः ॥ ४ ॥ अथ येऽस्योदश्वो रश्मय इत्यादि समान । अथर्वाङ्गिरसोऽथर्वणाङ्गि. रसा च दृष्टा मन्त्रा अथर्वाङ्गिरसः कर्मणि प्रयुक्ता मधुकृतः । इतिहासपुराणं पुरुषम् । तयोश्चेतिहास पुराणयोरश्वमेधे पारिप्लवासु रात्रिषु कर्माङ्गत्वेन विनि. योगः सिद्धः । मध्वेतदादित्यस्य परं कृष्णं रूपमतिशयेन कुष्णमित्यर्थः । ॥१॥२॥३॥ इति तृतीयाध्यायस्य चतुर्थः खण्डः ॥ ४॥ चतुर्थ मधु निदर्शयति-अथेति । किं तत्कर्मेयाशङ्कयाऽऽह-इतिहासेति। तयाण नामाङ्गिरसानां च प्रसिद्धं ब्राह्मणं तद्विहितं कर्भ पुष्पं पुष्पस्थानीयमित्यर्थः । । क. ग. ङ. .. ट. उ. पर: । कृ। २ क. ख. ङ. द. थोड्न । ३ क.ग. क. घ. ट. ड. है, पर: कृ । ४ . छ. रसस्य च।