पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४४ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[३तृतीयाध्याये--- त एतदेव रूपमतिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ २ ॥ स य एतदेवपमृतं वेद साध्यानामेवैको भूत्वा ब्रह्म- णैव मुखेनैतदेशामृतं दृष्ट्वा तृप्यति स एतदेव रूपम- भिसंविशत्येतस्मादूपादुदति ॥ ३ ॥ स यावदादित्य उत्तरत उदेता दक्षिणतोऽस्तमेता द्विस्तादूर्ध्व उदेताऽर्वाङस्तमेना साध्यानामेव ताव- दाधिपत्य स्वाराज्यं पर्येता ॥ ४ ॥ इति तृतीयाध्यायस्य दशमः खण्डः ॥ १० ॥ तथा पश्चादुत्तरत ऊर्ध्वमुदेता विपयेणास्तमेता । पूर्वस्मात्पूर्वस्माद्विगु- णोत्तरोत्तरेण कालेनेत्यपौराणं दर्शनम् । सवितुश्चतुर्दिशमिन्द्रयमवरुणसोम- पुरीषूदयास्तमयकालस्य तुल्यत्वं हि पौराणिकैरुक्तम् । मानसोत्तरस्य मूर्धनि मेरोः प्रदक्षिणावृत्तेस्तुल्यत्वादिनि । इतर मृतध्यायिनां फलानि निर्दिशति-तथेति । विपर्ययेण पुरस्तादक्षिणतोऽ. धस्ताच्चेत्यर्थः । यथा पुरस्तादुदेता पश्चाच्चा स्तमेता ततो दक्षिणतो द्विगुणेन कालेनादेतो- त्तरतश्चास्तमेतेत्युक्तम् । तथा ततो द्विगुणेन कालेन पश्चादेता पुरस्ताचास्तमेता तावाना- दित्यानां भांगकालः । तृतीयामृतध्यायिनामपि तावानेव भोगकालः। ततो द्विगुणेन कालेन यावदादित्य उत्तरत उदेता दक्षिणतोऽस्तमेता तावान्मरुतां भोमकालः । चतुर्थामृतध्यायि. नामपि तावानेव भोगकालः । ततो द्विगुणेन कालेनोर्ध्वमुदेताऽधस्तादस्तमेता - तावान्सा- ध्यानां भोगकालः । पञ्चमामृतचिन्तकानामपि तावानेवेत्यर्थः । यत्पूर्वपूर्योदयास्तमयकाला- पेक्षया द्विगुणेन कालेनोत्तरोदयास्तमयावित्युक्तं तत्पुराणविरुद्धमिति शङ्कते-पूर्वस्मात्पू. बस्मादिति । कथं श्रुत्युक्तस्यार्थस्य पुराणविरुद्धतेत्याशङ्कयाऽऽह-सवितुरिति । उक्त- मेव संक्षिपति-मानसोत्तरस्यति । महागिरेमरोः प्राकारवत्परितः स्थितस्य मूर्धनि संल. ग्ररथचक्रस्य सवितुर्मेरोः प्रदक्षिणावृत्तेस्तुल्यत्वात्कालाधिक्ये कारण भावाच्च चतसृष्वपि पुरीषूदयास्तमयकालस्य तुल्यत्वम् । उक्तं हि विष्णुपुराणे- " शक्रादीनां पुरे तिष्ठन्स्पृशत्येष पुरत्रयम् । विकों द्वौ विकर्णस्थस्त्रीकोणान्वे पुरे तथा " इति ॥ १ ख. दुः ज. अ. ट. 'दुवैति । २ ख. छ. ज. ण. ° पिसत:।