पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दगिरिकृतीकासंवलितशांकरभाष्यसमेता-[३तृतीयाध्याये- नामभावे तान्प्रति तेनैव मार्गेण गच्छन्नपि नैचोदेता नास्तमैतेति . चक्षुर्गोचराप- त्तेस्तदत्य यस्य चाभावात् । यद्यपि श्रुतिविरोधे स्मृतिरप्रमाणं तथाऽपि यथाकथंचिद्विरोधपरिहारं द्रविडाचार्योक्त. मुपपादयति-अत्रेति । यदाऽमरावती शून्या स्यात्तदा हि तां प्रति पुरस्तादुदेतीतिप्रयो. गशून्यत्वाद सूनां भोगान्तः । एवमुत्तरासां पुरीणां विनाशे द्विगुणकालेन रुद्रादीनां भोग. च्युतिः । अत इमा वचनव्यक्तिमाश्रित्य तमेव परिहारमाह-अमरावत्यादीनामिति । तथाऽपि कथं विरोधसमाधिस्तत्राऽऽह-उदयश्चेति । [ तदुक्तम्-] " यैर्यत्र दृश्यते भास्वान्स तेपामुदयः स्मृतः । तिरोभावं च यति तदेवास्तमनं वेः ॥ . नैवास्तमनमर्कस्य नोदयः सर्वदा सतः । उदयास्तमने नाम दर्शनादर्शने रवे: ” इति ।। .... अमरावत्यादिपुरीषु पूर्वपूर्वापेक्षयोत्तरोत्तरत्रोद्वासकालद्वैगुण्यमस्तु । स्तां च दर्शनादर्शने सवितुरुदयास्तमयौ । स वा एष न कदाचनास्तमेति नोदेतीति श्रुतेर्वस्तुतो नोदयास्तमयों स्तस्तथा च पुरी तुल्यत्वेन गच्छतः सवितुरुदयास्तमयकालवैषम्यमयुक्तमित्याशङ्कयाऽऽह- तन्निवासिनां चेति । भोगकालद्वैगुण्यं न सवितृगतेराधिक्यापेक्षयाँ श्रुत्योच्यते येन पुराणविरोधः किं त्वमरावत्यादीनां पुरीणां दैत्योपैहतानां पूर्वपूर्वापेक्षयोत्तरोत्तरपुरीणां द्विगुणेन कालेनोद्वासात्तदपेक्षयोत्तरेत्तर स्थानेषु भोगकाले द्वैगुण्यं श्रुत्योक्तमिति भावः । __ तथाऽमरावत्याः सकाशाद्विगुणं कालं संयमनी पुरी वसत्यतस्तन्निवासिनः प्राणिनः प्रति दक्षिणत इवोदेत्युत्तरतोऽस्तमेतीत्युच्यतेऽस्मद्वद्धि चापेक्ष्य । तथोत्तरास्वपि पुरीषु योजना। अथोद्वासकलाधिक्याद्भगच्युतिकालाधिक्यं न भोगकालाधिक्यगत आह-तथेति । यथोद्वासकालद्वैगुण्यमुक्तं तद्वदिति । यावत् । अमरावतीनिवातिप्राणिवर्गापेक्षया संयमिनीनिवासिनः प्राणिनः प्रति द्विगुणेन कालेन सवितुरुदयास्तमयाविति युक्तं च वक्तुम् । दर्शनादर्शनयोर्द्विगुणकालभावित्वात् । न च तन्निवासिदृष्टयपेक्षया दक्षिणो. १ ख. डा. च. अ. °देति ना । २ ख. टु च. त्र. मेति । घ. ट. मेता च । ३ घ. चाप्यभा । ४ क. ग. ट. शिवानं च । ५ ख. छ. छ. ञ. ण. यौ तथा । ६ क. गं. ट. °ण्यं स । क. ग. ट. या न श्रु'। : ख. छ. ण. अ. पहृता' । ९ ख. ग. ङ. ट. ण. 'री दि' । १० ख. ङ. अ. ण. तर । ११ ख. ट. कालदै' ! १२ ङ ड. ड. 'वत्या द्विगु । १३ क. ख. ग. ब. इ. च. ट. ठ. ह. द. ण. ल माय। १४ क. 'यमिनी । १५ ट. यमनी ।