पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमादिदसमान्ताःखण्डाः ८-१०] छान्दोग्योपनिषत् । तरयोरुदयास्तमयौ । तत्तदृष्टया पूर्वपश्चिमयोरेव तद्भावात् । अस्मद्वद्धिमपेक्ष्य तु दक्षिणत उदे युत्तरतश्चास्तमेतीत्युच्यते । इबशब्दस्तयोस्तन्निवासिजनापेक्षया दक्षिणोत्तरस्थयोरसत्त्व द्योतयतीत्यर्थः । यथाऽमरावत्यपेक्षया संयमिन्यामुद्रासकालाधिक्यमुकं तथा तदपेक्षया वारुण्यां तदपेक्षया च विभायां तत्कालाधिक्यमवधेयमित्याह--तथेति । संयमिनी चान्त- र्भाव्य बहुवचनम् । ___ सर्वेषां च मेरुरुतैरतो भवति । यदाऽमरावत्यां मध्याह्न गतः सविता तदा संयमन्यामुघन्दृश्यते तत्र मध्याहगतो वारुण्यामुद्यन्दृश्यते, तथोत्तरस्या, प्रद- क्षिणावृत्तेस्तुल्यत्वात् ।। इतश्चास्मबुद्धिमपेक्ष्य दक्षिणगत्यादिनाऽस्तमनमित्याह---सर्वेषां चेति । उद्यन्त- मादित्यं पुरतोऽवलोकयतां वामभागे स्थितत्वान्मेरुः सर्वेषामेवोत्तरतो भवति । तथाचो- दयास्तमयाभ्यां पूर्वापरदिग्विभागान्न तत्पुरवासिदृष्टयपेक्षया दक्षिणत इत्यादिवचनं कित्व- स्मदृष्टयपेक्षयैवेत्यर्थः । उदासकालद्वैगुण्यापेक्षया भोगकालद्वैगुण्यमित्युक्तम् । संप्रति सवितगत्याधिक्यापेक्षयैव भोगकालाधिक्यं किं न स्यादित्याशङ्कय पुराणविरोधसमाधाना. संभवान्मैवमित्याह-यदेत्यादिना । यथा संयमिन्यां मध्याह्नगो वारुण्यामुद्यन्भवति तथा तस्यां मध्याह्नगो विभायामुद्यन्दृश्यत इत्याह-तथेति । उक्तं च वायुप्रोक्ते-- " मध्यगस्त्वमरावत्यां यावद्भवति भास्करः । वैवस्वते संयमन उदयंस्तन दृश्यते ।। सुखायामर्धरात्रश्च विभायामस्तमेति च " इति ।। इलावंतवासिना सर्वतः पर्वतप्राकारनिवारितादित्यरश्मीनां सवितोर्च इवो- देताऽर्वागस्तमेता दृश्यते । पर्वतोच्छिद्रप्रवेशात्सवितप्रकाशस्य । कथं पुनः स यावदादित्य उत्तरत उदेता दक्षिणतोऽस्तमेता विस्तावदृर्ध्व उदेताऽना- ङस्तमेतेत्युच्यते । न हि तत्रोद्वासकालस्य वाऽधिकत्वमस्ति येनोदयास्तमयकालाधिक्यानो. गकालाधिक्यं स्यादत आह-इलावतेति । मेरोश्चतुर्दिशमिलातं नाम वर्ष प्रसिद्धम् । तन्निवासिनां प्राणिनामुभयतः पर्वताभ्यां मानसोत्तरसुमेरुभ्यां प्राकारस्थानीयाभ्यामुभयोध. १ ग. ठ. यमया। २ क. च. त्तरो भ । ३ ख. च. त्र. ण, ध्याह्न ग° । ४ क. ख. ग. घ. ङ.च. अ. ट. ठ. ढ ढ.°दा सायं' । ५ क. ङ. च. ञ. ढ. यमिन्या' । ६ ठ. ध्या ग । ७क. ग. च... ड. द. ण, 'हगोचो वा । ८ ग.. 'दिवचन । ९ ग.ट. यमन्यां । १० च. . ण. वृत्तवा। ११ ख. त्र. ण. यमदे। १२ ग. न च त । १३ ग. अ. ट. वृत्तेति । १४ ख. ञ. वृत्तं ना।