पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

__आनन्दगिदिकृतटीकासंचलितशांकरभाष्यसमेता- [इतृतीयाध्याय- स्थितमहाक्षेण विनिवारितादित्यरश्मीनामूईमुदेताऽव उस्तमेता च सविता दृश्यने । इवा ब्दस्तूदयास्तमवयोर्वस्तुतोऽसत्त्वद्योतनार्थ इत्यर्थः । कथं सवितोः सन्नदेय डस्तमति तत्राऽऽह--पर्वतेति । सर्वावृतप्रकाशस्य पर्वतयोरुपरितने छिद्रे प्रवेशादधोवर्तिनां प्राणि- नामुपरिप्रसारितनेत्राणा. सावित्रं प्रकाशं पश्यतां तत्रोद्यन्निव सवितोपलभ्यते प्रदेशान्तरे च दृश्यमानोऽधस्तादिवास्तमेति । यथोपरिष्टाऽत्रत्यरुपलभ्यमानो मेघस्ततो दृराईको भूतलल. ग्नश्चेत्येवावसीयते तथेहापीत्यर्थः । तथर्गांद्यमृतोपजीविनाममृतानां च द्विगुणोत्तरोत्तरवीर्यवत्वमनुमीयते भोगा. कालद्वैगुण्यलिङ्गेन । उद्यमनसवेशनादि. देवानां रुद्रादीनां विदुषश्च समानम् । ॥ १॥२॥३॥४॥ इति तृतीयाध्यायस्याष्टमः खण्डः ॥ ८ ॥ ॥१॥ २॥३॥४॥ इति तृतीयाध्यायस्य नवमः खण्डः ॥ ९॥ ॥१॥२॥ ३ ॥४ इति तृतीयाध्यायस्य दशमः खण्डः ॥१०।। भोगकालस्याविरोधेनाऽऽधिक्यमापाद्य तेनैव लिङ्गेनातिशयवत्वममृतादेरपि कथयति - तथेति । भोमकालाधिक्ये सतीति यावत् । अनुमर्मीयते कल्प्यते । यत्तु भोगकालमाकल- व्योद्यमनं तदभावं ज्ञात्वोपरमणमन्यादिमुखत्वं दृष्टिमात्रेण तप्तिमत्त्व तत्सवं विदुषोऽपि कल्यते देवैः सममित्याह-उद्यमति ॥ १॥२॥३॥ ४ ॥ इति तृतीयाध्यायस्याष्टमः खण्डः ॥ ८ ॥ ॥१॥ २ ॥ ३ ॥४॥ इति तृतीयाध्यायस्य नक्मः खण्डः ॥ ९ ॥ ॥१॥२॥ ३ ॥४॥ इति तृतीयाध्यायस्य दशमः खण्डः ॥ १० ॥ (अथ तृतीयाध्यायस्यैकादशः खण्डः।), अथ. तत ऊर्ध्व उदेत्य नैवोदेता नास्तमेतैकल एव मध्ये स्थाता तदेष श्लोकः ॥ १ ॥ क. द. नार्थः। २ क. ग. ट. दृश्यो भू । ३ ख. छ. उ. ण. मश्चैवा । ४ ठ.. वे वर्तते. भो । ५.क. ग. ट. मनानन्तरं. त° ।