पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकादशः खण्डः ११] छान्दोग्योपनिषत् १४९ कृत्वैव मुदयास्तमनेन प्राणिनां स्वकर्मफलभोगनियित्तमनुग्रहं तत्कर्मफलो. पभोगक्षये तानि प्राणिजालान्यात्मनि संहृत्याथ ततस्तस्मादनन्तरं पाण्यनुग्र- इकालादूर्वः सन्नात्मन्युदेत्योद्गम्य यान्प्रत्युदेति तेषां प्राणिनामभावात्स्वा- त्मस्थो नैवोदेता नास्तमेतैकलोऽद्वितीयोऽनवयवा मध्ये स्वात्मन्येव स्थाता। तत्र कश्चिद्विद्वान्वस्वादिसमानचरणो रोहिताद्यमतभोगभागी यथोक्तक्रमण स्वात्मानं सवितारमात्मत्वेनोपेत्य समाहितः सन्नेत मन्त्रं दृष्ट्रोत्थितोऽन्यस्मै पृष्टवते जगाद । यतस्त्वमागतो ब्रह्मलोकान्कि तत्राप्यहोरात्राभ्यां परिवर्तमानः सविता प्राणिनामायुः क्षपयति यथेहास्माकमित्येवं पृष्टः प्रत्याह । तत्तत्र यथा । पृष्टे यथोक्ते चार्थ एष श्लोकों भवति तेनोक्तो योगिनेति श्रुतेर्वचनमिदम् ॥१॥ पञ्चभिः पर्यायैर्मधुविद्या यथावदुक्त।। क्रमेण मुक्तिफलपर्यवसायित्वं तत्या दर्शयितु. मनन्तरवाक्यमबरुध्याऽऽह -कृत्येत्यादिना । तस्मात्प्रानुग्रहमालादनन्तरमिति तच्छ- ब्दार्थः । ऊर्वः सन्ब्रह्मीभूतो वर्तमान इति यावत् । आमन्युदेत्य स्वमहिम्न प्रकाशं लवेत्येतत् । स्थातेतिप्रयोगात्क्रममुत्तिरत्र विवक्षिता। तत्र विद्वदनुभवं प्रमाणयति-- तत्रति । क्रममुक्तिः सप्तम्यर्थः । यथोक्त क्रमेणासौ वा आदित्यो देवमवित्यादिना पञ्चा- मृतत्वेन स्थितमित्यर्थः । स्वमात्मानं वेद्यतया विन्दात्मसंभूतमित्यर्थः । आत्मत्वेनोपेत्याह- ग्रहेण गृहीत्वत्येतत् । कथं प्रश्न इत्याकाङ्क्षायामाह-यत इति । लब्धब्रह्मोपदेशो ब्रह्मविद्योक्तावस्थायां ब्रहणो वियुक्तावस्थायां केनचित्पृष्टः प्रत्युवाचेत्यर्थः । कथं प्रत्यु- क्तिरिति तत्राऽऽह-तत्तत्रेति ॥१॥ न वै तत्र न निम्लोच नोदियाय कदाचन । देवास्तेनाह सत्येन मा विराधिषि ब्रह्मणेति ॥ २॥ न वै तत्र यतोऽहं ब्रह्मलोकादागतस्तस्मिन्न वै तत्रैतदस्ति यत्पृच्छसि । न हि तत्र निम्लोचास्तमगमत्सविता न चोदियायोद्तः कुतश्चित्कदाचन कस्मि- चिदपि काल इति । उदयास्तमयवर्जितो ब्रह्मलोक इत्यनुपपन्नमित्युक्तः शप- थमिव प्रतिपेदे । हे देवाः साक्षिणो यूयं शृणुत यथा मयोक्तं सत्यं वचस्तेन सत्येनाहं ब्रह्मणा ब्रह्मस्वरूपेण मा विराधिषि मा विरुध्येयम(या)प्राप्तिब्रह्मणों मम मा भूदित्यर्थः ॥२॥ १ ख. अ. ण. वो वा म | २ क. ग. ट. माच। ३ ध. ल. ड. ढ. गभोगी। ४ ङ. च. ठ. ड. णस्वमात्मा । ५ ठ. ड द्रष्ट्वा स्थितो। ६ घ. ठ. थोक्तार्थ । ७ ख. छ. ञ ण. 'ग्रहणेन गृ। ८ फ. विद्बह्म । ग. 'विद्युक्ता । ९ ख. त्र. ड. ढ. दाचिन की। १० प. उ. ड. मनक । ११ क. ग. ङ. च. ट. ट. इत्युप° । १९ क. ङ. ६. द. °णो मा ।