पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५२ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[३ तृतीयाध्याये- थेति पुनरुपादानं क्रियापदेन तस्यान्वयद्योतनाथ विद्यायामादरो वा मुख्यमधिकार कारण फलतीति भावः ॥ ६॥ इति तृतीयाध्यायस्यैकादशः खण्डः ॥ ११ ॥ ( अथ तृतीयाध्यायस्य ददशः खण्डः ।) । यत एवमतिशयफलैषा ब्रह्मविद्याऽतः सा प्रकारान्तरेणापि वक्तव्येति गायत्री वा इत्याद्यारभ्यने । गायत्रीद्वारेण चोच्यते । ब्रह्मणः सर्वविशेषरहि. सस्य नेति नेतीत्यादिविशेषप्रतिषेधगम्यस्य दुर्योधत्वात् । सत्स्वनेकेषु च्छन्दःसु मायच्या एव ब्रह्मज्ञानद्वारतयोपादानं प्राधान्यात् । सोमाहरणादितरच्छन्दो. क्षराहरणेनेतरच्छन्दोव्याप्त्या च सर्वसवनव्यापकत्वाच्च यज्ञे प्राधान्यं गायव्याः। गायत्रीसारत्वाच ब्राह्मणस्य मातरामिव हित्वा गुरुतरां गायत्री ततोऽन्यद्गुरु. तरं न प्रतिपद्यते यथोक्तं ब्रह्मापीति । तस्यामत्यन्तगौरवस्य प्रसिद्धत्वात् । अतो गायत्रीमुखेनै( 0 )। ब्रह्मोच्यते । गतेन ग्रन्थेनोत्तरग्रन्थस्य गतार्थत्वं परिहरति-यत इति । सवितद्वारकब्रह्मविद्यान- न्तरं तदेवतागायत्रीद्व रेण तद्विद्योपदिश्यल इत्यर्थः । ब्रह्मविद्याया विवक्षितत्वे ब्रह्मैवोपदि. झ्यतां किं गाय युपदेशेनेत्या काह-मायत्रीनि । तथाऽपि च्छन्दोन्तराणि विहाय किमिति गायत्रीद्वारैव ब्रह्म पदिश्यते तत्राऽऽह - सत्स्विति । ब्रह्मज्ञानहारतया तदुपा- यतयेत्यर्थः । प्राधान्ये हेतुमाह -सोमाहरणादिति । सोमस्याऽऽहरणमानयनम् । तत्र साधनत्र गायत्रीछन्दस्कावामृचां याजकरिष्यते । तद्युक्तं तस्या यज्ञे प्राधान्यमित्यर्थः । मटा देवः सोमाहरणमिच्छद्भिश्छन्दसां गायत्रीत्रिष्टुब्जगतीनां तादीन नियोगे जगतीत्रि. समयमार्गमशक्या निवृत्ती गायत्री साम प्राप्य रक्षिगस्तस्य विजिल्य तं देवेभ्यः समा. तिरेयकब्राह्मणे सोमो वै राजाऽमुभिल्लोक आसीदित्यत्र प्रसिद्धमतस्तत्प्राधान्य- मित्यर्थः । तत्रैव हेत्वन्तरमाह--इतरेति । उष्णिगनुष्टुप्प्रभृतीनीतराणि च्छन्दांसि तेषां पादशोऽक्षराणि सप्ताष्टादिसंख्याकानि तेषामाहरणमापादनं गायत्र्यक्षरैः पादशः षड्भिः क्रियतेऽधिकसंख्याया न्यूनसंख्यामन्तरेणासंभवात्तस्मादितरेषु च्छन्दःसु गायच्या व्याप्तेश्च प्राधान्यमित्यर्थः । अथवा गायत्रीव्यतिरिक्तयोस्त्रिष्टुब्जगतीछन्दसोः सोमाहरणोद्यतयोरश. १ क. ग. ह. ट. ठ. इ. इ. ते ब्रह्मस । ण. 'ते ब्रह्म । ब्रह्मणः स २ च. दर्वचत्वा । 3. ड. बोध्यत्वा । ४ ट, ड. ण. स्वप्यने । ५घ. च. ठ. ण. 'मण्यस्य । ६ क. पण -