पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वादशः खण्डः १२ ] छान्दोग्योपनिषत् । तयोर्मार्गमध्ये जगत्या त्यक्त नि त्रीण्यक्षराणि त्रिष्टुमा त्वेकमक्षरम् | ततश्चाष्टाचवारिंशदे क्षरा जगती पञ्चचत्वारिंशदक्षर। संवृत्ता । चतुश्चत्वारिंशदक्षरा त्रिष्टुप्च त्रिचत्वारिंशदक्षरा संवृत्ता । तत्र गायत्री सोममाहरन्ती त्यक्तानामक्षराणामाहरणेन पूर्णतां तयोरापाचे ते व्याप्य स्थिता तेन तत्प्राधान्यमित्यर्थः । तत्रैव हेत्वन्तरमाह-सर्वसवनेति । सर्वाणि प्रातःसवनं माध्यंदिनं सवनं तृतीयसवनमित्येतानि तेषु गायच्या व्यापकत्वं मिश्रणं गायत्रं प्रातःसवनं त्रैष्टुभं माध्यंदिनं सवनं जागते तृतीयसवनमिति स्थितेऽपि त्रिष्टुब्जगत्योर्गायत्री- व्याप्तेरुक्तत्वात्तस्याश्च पादाभ्यां मुखेन च सोमाहरणद्वारेण. सवनत्रयसंबन्धादतश्च तस्या अस्ति यज्ञे प्राधान्यमित्यर्थः । कर्मणि तत्प्राधान्येऽपि कुतो ब्रह्मविद्यायां तत्प्राधान्यमित्या- शङ्कयाऽऽह-गायत्रीति । ब्रह्मविद्यायां तत्प्राधान्यमिति शेषः । गायत्रीमेवाऽऽलम्बनत्वेन प्रतिपद्यते ब्रह्मेत्यत्र लोकपसिद्धिमनुकूलयति-तस्यामिति । गायच्या ब्रह्मज्ञानद्वारत्वेनोपा- दानमुक्तहेतुभ्यः सिद्धमित्युपसंहरति-अत इति । गायत्री वा इद सर्व भूतं यदिदं किंच वाग्वै गायत्री वाग्वा इद५ सर्वं भूतं गायति च त्रायते गायत्री वा इत्यवधारणाओं वैशब्दः । इदं सर्व भूने प्राणिजातं यत्किच स्थावरं जङ्गमं वा तत्सर्वं गायत्र्येव । तस्याश्छन्दोमात्रायाः सर्वभूतत्वमनुपप- अमिति गायत्रीकारणं वाचं शब्दरूपामापादयति गायत्री वाग्वै गायत्रीति । वाग्वा इदं सर्व भूतम् । यस्माद्वाक्शब्दरूपा सती सर्व भूतं गायांत शब्दयँत्यसौ गौरसावश्व इति च त्रायते च रक्षत्यमुष्मान्मा भैपीः कं ते भयमुत्थितमित्या- दिना सवतो भयान्निवय॑मानो वाचा त्रातः स्यात । यद्वाग्भूतं गायति च त्रायते च गायव्येव तद्गायति च त्रायते च वाचोऽनन्यत्वागायत्र्याः । गाना. त्राणाच गायच्या गायत्रीत्वम् ॥ १॥ तथा चेतोर्पणनिगदादितिन्यायेन गायत्र्युपाधिकं ब्रह्मोपास्यमिति प्रतिजानीते-गाय क. ग. द. भा चैक । २ अ. ध तपोर्यवस्थि । क. ख. ग. छ. ट. ण यायास्तत्वा' । ४ क. ग. र. 'द्वारेणोपा । ५ ख. घ. ङ. च. न. प. रणां पा । ६ क. म. ट. °ति च श। ७ ङ. ठ. 'यति चासौ । ८ क. ग. घ. द. ड. °ति त्रा । ९ ङ. °न्मा हिंसारिदं ते । १. ब. ट. भैषीदिं ते । ११ क. ग. ट. ड. 'दि स । १२ ठ. ड. स ततो। ९०