पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। १५४ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[ ३ तृतीयाध्याये- त्रीति । निपातमादाय व्याचष्टे--वा इति । अवधारणरूपमेवार्थं रफुटयन्निदमित्यादि व्याकरोति--इदमिति । तदिदं सर्व गायत्र्येवेति योजना । गायत्र्याः सर्वात्मकत्वाब्रह्म दृष्टयोपास्तिर्युक्तेन्युक्तं तत्रानुपपत्तिमाशङ्कयानन्तरवाक्येनो(णो)त्तरमाह-तस्या इति । कथं चाचो गायत्रीत्वमित्याशङ्कय तस्याः सर्वभूतसंबन्धं दर्शयति-वागिति । कुता गायत्रीत्वं तत्रऽऽह-यस्मादिति । भवत्वेवं वाचः स्वरूपं गायत्र्यास्तु किमायातं - तदाह-यद्वागिति । गायत्रीनामनिर्वचनादपि वाच्युक्तं रूपं. गायत्र्यामेव द्रष्टव्यमि- त्याह--गानादिति ॥ १ ॥ या वैसा गायत्रीयं वाव सा येयं पृथिव्यस्था५. हीद५ सर्वं भूतं प्रतिष्ठितमेतामेव नातिशीयते ॥२॥ या वै सैवलक्षणा सर्वभूतरूपा गायत्री, इयं वाव सा येयं पृथिवी । कथं पुनरियं पृथिवी गायत्रीति, उच्यते--सर्वभूतसंबन्धात । कथं सर्वभूतसंबन्धः, अस्यां पृथिव्यां हि यस्मात्सर्व स्थावर जङ्गमं च भूतं प्रतिष्ठितमेतामेव पृथिवीं नातिशीयते नातिवर्तत इत्येतत् । यथा गानत्राणाभ्यां भूतसंबन्धो गायच्या एवं भूतप्रतिष्ठानाद्भूतसंबद्धा पृथिव्यतो गायत्री पृथिवी ॥२॥ - अस्ति हि वाचः सर्वभूतात्मकत्वं तद्वाचकत्याद्वाच्यस्य च वाचकातिरेकेणानिरूपणा- तथा च वाग्भूता गायत्री सर्वभूतात्मिकेन्युक्तमिदानीं तस्या विधानान्तरमाह-या वै सेति । एवंलक्षणस्वं व्याचष्टे-सर्वेति । गायत्रीमनृद्य पृथिवीत्वं तस्य विहितं प्रश्न- पूर्वकमुपपादयति-कथं पुनरिति । गायत्र्याः सर्वभूतसंबन्धस्योक्तावापृथिव्यास्तत्संबन्धं चौद्यपूर्वकं व्युत्पादयति-कथामिति । सर्वस्य पृथिव्यां प्रतिष्ठितवं साधयति-एता- मेवेति । तथाऽपि कथं पृथिव्या गायीत्वं तदाह--यथेति ॥ २॥ या वै सा पृथिवीयं वाव सा यदिदमस्मिन्पुरुषे शरीरमस्मिन्हीमे प्राणाः प्रतिष्ठिता एतदेव नाति- शीयन्ते ॥ ३ ॥ . या बै सा पृथिवी गायत्रीयं वाव सेदमेव । तकि, यदिदमस्मिन्पु. - रुपे कार्यकारणसंघाते जीवति शरीरं पार्थिवत्वाच्छरीरस्य । कथं शरी- रस्य गायत्रीत्वमिति । उच्यते-अस्मिन्हीमे प्राणा भूतशब्दवाच्याः १ क. ग. ट. च्युक्तरू।