पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वादश : खण्डः १२ ] .... छान्दोग्योपनिषत् । १५५ प्रतिष्ठिताः । अतः पृथिवीवैद्भूतशब्दवाच्यप्राणप्रतिष्ठानाच्छरीरं गायत्री । एतदेव यस्माच्छरीरं नातिशीयन्ते प्राणाः ॥३॥ संप्रति गायत्र्याः शरीररूपत्वं निरूपयति-या वा इति । गायव्यात्मिकां पृथिवी- मनूद्य तस्य गायत्रीशरीरयोरभेदे हेतुमाह-पार्थिवत्वादितिः । इदानी गायत्री शरीरयो- रेकत्वं प्रश्नपूर्वकं कथयति-कथमित्यादिना । प्राणानां शरीरे प्रतिष्ठितत्वं प्रकटयति- एतदेवेति ॥ ३ ॥ यद्वै तत्पुरुषे शरीरभिदं वाव तयदिदमस्मिन्नन्तः पुरुषे हृदयमस्मिन्हीमे प्राणाः प्रतिष्ठिता एतदेव नातिशीयन्ते ॥ ४ ॥ यदै तत्पु पे शरीरं गायत्रीदं वावः तत् । यदिदमस्मिन्नन्तमध्ये पुरुषे हृदयं पु'डरीकाख्यमेतद्गापत्री । कथमित्याह-अस्मिन्हीमे प्राणाः प्रतिष्ठिता अतः शरीर वद्गायत्री हृदयम् । एतदेव च नातिशीयन्ते प्राणाः । “ प्राणो ह पिता । माणो माता ।" [इति, ] " अहिंसन्सर्वभूतानि ” इति च श्रुते तशब्द. वाच्याः प्राणाः ॥ ४ ॥ अथ गायत्र्या हृदयत्वमावेदयति - यद्वै तदिति । गायत्र्याश्चैकत्वं प्रश्नपूर्वकं विवृणोति- एतदित्यादिना । हृदये प्राणानां प्रतिष्ठितत्वं प्रकटयति-एतदेवेति । प्राणानां भूत- शब्दवाच्यत्वे तत्संबन्धे सति भूतसंबन्धाद्गायत्र्याः शरीरादिभावः संभवति तेषां भूतशब्द- वाच्यत्वे तु किं मानभित्याशङ्कयाऽऽह-प्राणो हेति । अहिंसावाक्येऽपि प्राणपरं मारणं प्रतिषिते तथाच भूतशब्दस्तत्र प्रतीतिगोचरो भवत्येवेत्याह-भूतेति ॥ ४ ॥ - सैषा चतुष्पदा षड्विधा गायत्री तदेतदृचाऽय-.. . नूक्तम् ॥५॥ सैषा चतुष्पदा षडक्षरंपदा छन्दोरूपा सती भवति गायत्री षड्विधा वाग्भू. तपृथिवी शरीर हृदयमाणरूपा सती षड्विधा भवति । वाक्प्राणयोरन्यार्थनिर्दि- योरपि गायत्रीमकारत्वम् । अन्यथा पड्विध संख्यापूरणानुपपत्तेः । तदेतस्मि- नर्थ एतद्गाय व्याख्यं ब्रह्म गायन्यनुगतं गायत्रीमुखेनो(णो)क्तमचाऽपि मन्ने- णाभ्यनूक्तं प्रकाशितम् ॥ ५॥ १ ठ. ढ. व भून । २ क. गं. ट. °ो हि पि ॥ ३ घ. न. सर्वा भू । ४ क. ठ. °ति झु।५ क. म. ट, से ही नि । ६ क. ग.व. च. द. 3. रपादा। ७ घ. ठ... ह.सदा।