पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्दशः खण्डः १४ ] या छान्दोग्योपनिषत् । १७३ वाकशब्दस्य निष्पत्तिप्रकारं रचयति-वचैरिति । अत्रेति श्रुतेरीश्वरस्य चौक्तिः । उपल- क्षणार्थो घ्राण दिप्रतिषेधस्येति शेषः । अथेश्वरे घ्राणादिप्तिरभावात्तत्प्रतिषेधो नोपलो- तात आह-गन्धेति । आदिशब्देन कामादिरुक्तः । युक्तं चान्योपलक्षणं साक्षादेवा- न्यत्र प्रतिषेधश्रवणादित्य ह–अपाणीति.। आदिपदेन स वेत्ति वेद्यमित्यादि गृह्यते । ईश्वरस्य संभ्रमाभावं प्रतिपादयति-अप्राप्तप्राप्ती हीति ॥ २॥ एष म आत्माऽन्तर्हृदयेऽणीयान्बीहेर्वा यवाद्दा सर्षपाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वैष म आत्माऽन्तर्हृदये ज्यायान्पृथिव्या ज्यायानन्तरि- क्षाज्ज्यायान्दिवो ज्यायानेयो लोकेश्यः ॥ ३ ॥ एष यथोक्तगुणो मे ममाऽऽत्माऽन्तर्हृदये हृदयपुण्डरीकस्यान्तमध्येऽणीयान- णुतरो ब्रीदेवों यवाद्वत्याद्यत्यन्तसूक्ष्मत्वप्रदर्शनार्थम् । श्यामाकाद्वा श्यामाकतण्ड- लौद्वेति परिच्छिन्नपरिमाणादणीयानित्युक्तेऽणुपरिमाणेत्वं प्राप्तमाशङ्कन्यातस्त- लतिषेधायाऽऽरभते-एष म आत्माऽन्तर्हदये ज्यायान्पृथिव्या इत्यादिना । ज्यायःपरिमाणाच्च ज्यायस्त्वं दर्शयन्ननन्तपरिमाणत्वं दर्शयति–मनोमय इत्यादिना ज्यायानेभ्यो लोकेभ्य इत्यन्तेन ॥ ३ ॥ यथोक्तस्य परस्य प्रत्यगात्माभेदं दर्शयति-एष इति । ब्रीह्याद्यनेकोपादानस्योप.. योगमाह--अत्यन्तेति । अणीयस्त्वज्यायस्त्वव्यपदेशयोमिथो विरोधमाशङ्कय परिहरति- श्यामाकोति । पृथिव्यन्तरिक्षादिवदीश्वरस्य सातिशय महत्त्वं विवक्षितमिति शङ्का वारयति-ज्यायःपरिमाणाचेति । पुनरुत्ते.रुपयोगमाह-मनोमय इत्यादिनेति ॥ ३ ॥ सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमि- दमायाचोऽवाक्यनादर एष म आत्माऽन्तर्ह- दय एतद्ब्रह्मैतमितः प्रेत्याभिसंभवितास्मीति SERIA १ ख. छ. अ. ण. मान्यभा' । २ ख. भ. ण. म् । सर्षपादिति श्या । ३ ख. घ. ङ. अ. ड. ढ. लात्परि । ४ ख. प. . च. अ. उ. ड. ढ ण णवत्त्वं प्रा । ५ ख. च. श्र, 'णवत्वं द । ६ ख, छ. भ. प. शयम ।