पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चदशः खण्डः १५] छान्दोग्योपनिषत् । १७५ यथाक्रतुरूपस्याऽऽत्मनः प्रतिपत्ताऽस्मीति यस्यैवविदः स्याद्भवेदद्धा सत्य- मवं स्गमहं प्रेत्यैवं न स्यामिति न च विचिकित्साऽस्तीत्येतस्मिन्नर्थे ऋतुफल. सबन्ध स तथैवेश्वरभाव प्रतिपद्यते विद्यानित्येतदाह स्मोक्तवानिकल शाण्डिल्यो नामर्षिः । द्विरभ्यास आदरार्थः ॥ ४ ॥ इति तृतीयाध्यायस्य चतुर्दशः खण्डः ॥ १४ ॥ सगुणब्रह्मोपासकस्य सत्तत्त्वधीमात्रान्नादृष्टं फलं सिध्यति । किंतु देहपातकालेऽपि साक्षात्कारानुवृत्त्या भवितव्यमित्यभिप्रेत्याऽऽह-यथाक्रतुरूपस्येति । अध्यवसाया- नुरूपस्य सगुणस्य परमात्मनोऽहं प्रतिपत्ताऽस्मीत्येवंविदो यस्याद्धो स्यान्निश्चयः प्रेत्याह- मेष स्यामेव न तु न स्यामिति ऋतुफलसंबन्धे संशयोऽस्ति । स क्रवनुसारेणैव परमात्म. भावं प्राप्नोति । तथा च द्धति वाक्यान्मरणकालेऽपि साक्षात्कारेण भवितव्यमिति प्रतिभाती. त्यर्थः । यथोक्तस्यार्थस्य सांप्रदायिकत्वं कथयति--इत्येतदिति । आदरः ऋतुफलसं- वन्धविषयः ॥४॥ इति तृतीयाध्यायस्य चतुर्दशः खण्डः ॥ १४ ॥ A (अथ तृतीयाध्यायस्य पञ्चदशः खण्डः ।) 125 31.56 अस्य कुले वीरो जायत इत्युक्तम् । न वीरजन्ममात्रं पितुस्त्राणाय । "तस्मा- त्पुत्रमनुशिष्टं लोक्यमाहुः" इति श्रुत्यन्तरात् । अतस्तदीर्घायुष्ठं कथं स्यादित्ये- वमथै कोशविज्ञानारम्भः । अभ्यर्हितविज्ञानच्यासङ्गादनन्तरमेव नोक्तं तदिदा- नीमेवाऽऽरभ्यते- अन्तरिक्षोदरः कोशो भूमिबुध्नो न जीर्यति दिशो ह्यस्य स्त्रक्तयो द्यौरस्योत्तरं बिल५ स एष कोशो वसुधानस्तस्मिन्विश्वमिद५ श्रि. तम् ॥१॥ अन्तरिक्षमुदरमन्तःसुपिरं यस्य सोऽयमन्तरिक्षोदरः कोशः कोश क. प्र. . 'मेव स्था' । २ व. ठ. 'स्तीत्यस्मि । ३ अ. कृद्धीमा । ४ क. यस्य स्याहद्धा । ५ क. °द्धा निश्च। ६ क. छ. एप, मेव स्या । ७ ख. छ. न. ण. थाऽद्धे ।