पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चदशः खण्डः१५] ... छान्दोग्योपनिपत् । १७७ तस्यास्य भाची दिग्नाग्गतो भागो जुहूर्नाम जुत्यस्यां दिशि कर्मिणः माङ्मुखाः सन्त इति जुहर्नाम । सहमाना नाम सहन्तेऽस्यां पापकर्मफलानि यमपुर्या माणिन इति सहमाना नाम दक्षिणा दिक् । तथा राज्ञी नाम प्रतीची पश्चिमा दिनाज्ञी राज्ञा वरुणेनाधिष्ठिता संध्यारागयोगाद्वा । सुभूता नाम भूति. मद्भिरीश्वरकुबेरादिभिरविष्ठितत्वात्सुभता नामोदीची । तासां दिशां वायुवत्सो दिग्जत्वाद्वायोः । पुरोवात इत्यादिदर्शनात् । स यः कश्चित्पुत्रदीर्घजीवितायेवं यथोक्तगुणं वायु दिशां वत्सममतं वेद स न पुत्ररोदं पत्रनिमित्तं रोदनं न रोदिति पुत्रो न म्रियत इत्यर्थः । यत एवं विशिष्टं कोशदिग्वत्सविषयं विज्ञा. नमतः सोऽहं पुत्रजीवितायेंवमेत वायुं दिशां वत्सं वेद जाने । अतो मा पुत्र- रोदं[रुदं?]मा रुई पुत्रमरणनिमित्तम् । पुत्ररोदो मम मा भूदित्यर्थः ॥ २ ॥ कोशकोणत्वेनोक्तासु दिवबान्तरविभागमाह-तस्येत्यादिना । दिशां विशिष्ट. नामवतीनामनुचिन्तनीयत्वमुक्त्वा तत्संबन्धिनं वायुं तद्वत्सममरणधर्माणं चिन्तयेदित्याह- तासामित्यादिना । पुरोवातादीत्यादिशब्दस्तथाविधलौकिकवैदिकप्रयोगसंग्रहार्थः । यथो. क्तस्य विज्ञानस्य फलवत्त्वमिदानी दर्शयति--स य इति । यथोक्तगुणमित्यस्य प्रकटी. करणममृतमिति । सफलमुपासनमुपदिष्टमुपसंहरति—यत इति ॥ २ ॥ अरिष्टं कोशं प्रपद्येऽमुनाऽमुनाऽमुना प्राणं प्रप- येऽमुनाऽमुनाऽमुना भूः प्रपद्येऽमुनाऽमुनाऽमुना भुवः प्रपद्येऽमुनाऽमुनाऽमुना स्वः प्रपद्येऽमुनाऽमुना:- मुना ॥ ३ ॥ अरिष्टमविनाशिनं कोशं यथोक्तं प्रपद्ये प्रपन्नोऽस्मि पुत्रायषे । अमुनाs- मुनाऽमुनेति विनाम गृह्णाति पुत्रस्य । तथा माणं प्रपद्येऽमनाऽसुनाऽमुना भः प्रपद्येऽमुनाऽमुनाऽमुना भुवः प्रपद्येऽमुनाऽमुनाऽमुना. स्वः प्रपद्येऽमुनाऽमुनाऽमुना, सर्वत्र प्रपद्य इति त्रिनाम गृह्णाति पुनः पुनः ॥ ३ ॥ दीर्घायष्टं पुत्रस्य कामयमानस्त्रलोक्यात्मानं कशाकारं परिकल्प्य तस्य चतस्त्रो दिशो विशिष्टनामवतीस्तासां स्त्रीत्वं तत्संबन्धेन वायुं तद्वत्सममरणधर्माणं चिन्तयेदिति प्रधानो. पास्तिरुक्ता । संप्रति तदङ्गं जपं दर्शयति-अरिष्टमित्यादिना । अमुना तेन पुत्रेण निमित्तीभूतेन दयिष्वं निमित्तीकृयेत्यर्थः । सर्वत्र सर्वेषु प्रपद्य इति क्रियापदमुपायं घ च. उ. ड. ण. जी नाम रा° । २ क. अतः ५ । ३ क. 'मित्तं पु । ४ क. ग. ट. मित्त । २३