पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७८ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[ ३ तृतीयाध्याये- दर्शयितुं पुनरुपात्तं निमित्तनिवेदनार्थं च पुनः पुनर्मद्वेषु पुत्रस्य त्रिर्नाम गृह्णातीति योजना ॥ ३ ॥ स यदलोचं प्राणं प्रपद्य इति प्राणो वा इद सर्व भूतं यदिदं किंच तमेव तत्तापसि ॥ ४ ॥ स यदवोचं प्राणं प्रपद्य इति व्याख्यानार्थसुपन्यासः । प्राणो वा इदर सर्व भूतं यदिदं जगत् । यथा वाऽरा नाभाविति वक्ष्यति । अतस्तमेव सर्व तत्तेन माणप्रतिपादनेन प्रापत्सि प्रपन्नोऽभूवम् ।। ४ ॥ अरिष्टमित्या दिमत्रस्य मागेव व्याख्यातत्वात्प्राणमित्यादिमन्त्रम दाय व्याचष्टे-स यदिति । सशन्दे वक्तविषयः । प्राणस्य सर्वात्मत्वे वार शेषानुगु दर्शयत - ययेति । तत्सात्म्यिमतःशब्दार्थः ॥ ४ ॥ अथ यदवोचं शूः प्रपद्य इति पृथिवीं प्रपद्येऽन्न- रिक्षं प्रपये दिवं प्रपद्य इत्येव तदवो चम् ॥ ५ ॥ तथा भूः पद्य इति त्रील्लोकान्भूरादीन्यपद्य इति तदवोचम् ।। ५ ॥ अथ यदयोचं भुवः प्रपय इत्यग्निं प्रपद्ये वायु प्राय आदित्यं प्रपद्य इत्येव तदवोचम् ॥ ६॥ अथ यदवोचं भुवः प्रपद्य इत्यग्न्यादीन्यपध इति तदवोचम् ॥ ६ ॥ अथ यदबोच ५ स्वः प्रपद्य इत्युग्वेदं प्रपये यजुर्वेद प्रपये सामवेदं प्रपद्य इत्येव तदवोपं तदवोचम्॥७॥ इति तृतीयाध्यायस्य पञ्चदशः खण्डः ॥ १५ ।। १॥णा अथ यदवोचं स्वः प्रपद्य इत्यग्वेदादीन्प्रपद्य इत्येव तदवोचमिति । उप- रिष्टान्मन्त्राञ्जपेत्ततः पूर्वोक्तमजरं कोशंसयित्सं यथावद्धयात्वा । द्विवचनमादरार्थम् ॥ ७॥ इति तृतीयाध्यायस्य पञ्चदशः खण्डः ॥ १५ ॥ ख. १ ग. ट. ड ढ. थाऽरा २ ग. घ. ङ. च. उ. ड ढ. °ति । अरिष्टादीन्म | ग. प. उ. च. त्र. ठ. ड, ढ, ण, ध्यायेवि ।