पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८० आनन्दगिरिकृ तटोकावलितशांकरभाष्यसमेता-[ ३ तृतीयाध्याये-- युक्तम् । कथं सादृश्याद्यज्ञसंपादनमिति पृच्छति-कथमिति । तत्र षोडशाधिक वर्षशतं पुरुषस्याऽऽयुः फलभूतं तत्रेधी प्रविभज्य चतुर्विंशतिवर्षायुषि प्रात:सवनदृष्टिः कर्त- व्येत्याह-तस्येति । गायत्र्याइछन्दसश्चतुर्विंशत्यक्षरत्वेऽपि कथं शैन्दोक्ता प्रातःसवन- दृष्टिरित्याशङ्कयाऽऽह-गायत्रीति । विधितोऽनुष्ट.यमानस्य बह्ययज्ञस्य प्रातःकालो- पलक्षितं कर्म प्रातःसवनं तत्र स्तोत्रादि गायत्रच्छन्दस्कं गायत्रं प्रातःसवनमिति च ति. रित्यर्थः । यथोक्ते पुरुषायुषि प्रातःसवने चतुर्विशत्यक्षराणि फलितमाह-अत इति । तथाऽपि कथं पुरुषायुषस्य यज्ञत्वं तदाह--अत इति । अतःशब्दस्वाथों विधियज्ञसा- दृश्यादिति । विधिनाऽनुष्ठीयमानो यज्ञो विधियज्ञस्तेन सादृश्यं पुरुषस्य प्रात:सनबन्धस्त- स्मात्परुषो यज्ञ इत्यर्थः । यथा यथोक्त पुरुषायुषि प्रात:सदनसंपत्तिस्तथा वक्ष्यमाणयोरपि पुरुषायुषोर्माध्यदिनं सवनं तृतीयसवनमिति सवनद्वयसंपत्तिद्रष्टव्येत्याह-तथति । चतु: विंशतिवर्षभितपुरुषायुधि प्रात:सवनमत: संख्या सामान्याद्वक्ष्यमाणपुरुषायुषोः सचनद्वयसं. पत्तौ किं कारणमित्याशङ्कयाऽऽह-त्रिष्टविति । चतुश्चत्वारिंशदक्ष। त्रिष्टप्रसिद्ध । श्रेष्टभं च माध्यंदिन सवनम | अष्टाचत्वारिंशदक्षरा जगती । जगतं च तृतीयसबनम । अत: संख्यासामान्यादुत्तरयोः पुरुषायुपोः सवनद्वयसंपत्तिर्युक्त्यर्थः । किंच तदस्य पुरुषयज्ञस्य प्रातःसवनं विधियज्ञस्येव वसवो देवा अन्या मनगताः । सवनदेवतात्वेन स्वामिन इत्यर्थः । पुरुषयज्ञेऽपि विधियज्ञ इवा- न्यादयो वसवो देवाः प्राप्ता इत्यतो विशिनाष्टि-प्राणा वाव वसवो वागा. दयो वायवश्व । ते हि यस्मादिदं पुरुषादिप्राणिजातमेते वासयन्ति । प्राणेष विदेहे वसत्सु समिदं वसति नान्यथा । इत्यतो वसनाद्वासनाच्च वसवः॥ १॥ जो विधियज्ञेन सह सादृश्यान्तरमाह--किंचेति । प्रात:सवने वसनां देवतावनीन्वयात्तत्वमेव संक्षिपति-सवनदेवतात्वेन स्वामिन इत्यर्थ इति । वसूनां सवनस्वामित्वमुभयत्र तुल्यमित्युक्ते प्रसिद्धान्बसून्पुरुषयज्ञेऽपि प्राप्तान्प्रत्युदस्यति--परुपय. वायत्ता - माणा विधियशपत्ता यस्मादिदं ६ देहे वसन्स निषु वमुशब्द प्रवृत्ति साधयति--ते हीति | निमित्तान्तरमाह--माणेष होति । प्राणानां वसुत्वमुपपादितमुपसंहरति--इत्यत इति ॥ १॥ तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा तस्मा । ५ ख. अ. मतिपु। का ग.ट. 'घा वि । २ क. 'यत्रीछ । ३ . शब्दे प्रा। ४ क. ग. ट. 'बन्धं मतपु' । क. ग. छ. ट. ण. मिति पु। ६ घ. ङ. च. द. . न सव- वाय. ण. देवताः प्रा । ८ द. नान्वायत्तत्वमे । क. नान्वायत्तत्वेनैव । ...... नसपना