पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षोडशः खण्डः १६ ] . छान्दोग्योपनिषत् । वसव इदं मे प्रात सवनं माध्यंदिन सवनमनु- संनुतेति माऽहं प्राणानां वसूनां मध्ये यज्ञो विलो- . प्सीयेत्युद्धैव तत एत्यगदो ह भवति ॥ २॥ तं चेद्यज्ञसंपादितमेतस्मिन्मातःसवनसंपन्ने वयसि किंचिद्व्याध्यादि मरण- शङ्काकारणमुपतपेढ्दुःखमुत्पादयेत्स तदा यज्ञसंपादी पुरुष आत्मानं यज्ञं मन्यमानो ब्रूयाज्जपेदित्यर्थ इमं मन्त्रं हे प्राणा वसव इदं मे प्रातःसवनं मम यज्ञस्य वर्तते तन्माध्यंदिनं सवनमनुसंत तेति माध्यंदिनेन सवनेनाऽऽयुषा सहितमेकीभूतं संततं कुरुतेत्यर्थः । माऽहं यज्ञो युष्माकं प्राणानां वसूनां प्रात:- सवने शीनां मध्ये विलोप्सीय विलुप्येय विच्छिद्येयेत्यर्थः । इतिशब्दो मन्त्रपरि- समाप्त्यर्थः । स तेन जपेन ध्यानेन च ततस्तस्मादुपतापादुदेत्युद्गच्छति । उद्गम्य विमुक्तः सन्नगदो हानुपतापो भवत्येव ॥ २ ॥ संप्रति पुरुषयज्ञविद्याङ्गभूतमाशीर्वादप्रयोगं दर्शयति-तं चेदिति । अनुसंतनुतेल्य- त्रानुपदमेकीमावे । मन्त्रजपस्य सानुवन्धित्वं विधियज्ञेन ॥ २ ॥ अथ यानि चतुश्चत्वारिंशद्वर्षाणि तन्माध्यदिन सवनं चतुश्चत्वारिशदक्षरा त्रिष्टुप्त्रैष्टुभं माध्यंदि- न सवनं तदस्य रुदा अन्वायत्ताः प्राणा वाव रुदा एते हीद सर्व रोदयन्ति ॥ ३॥ - अथ यानि चतुश्चत्वारिंशदर्षाणीत्यादि समानम् । रुदन्ति रोदयन्तीति प्राणा रुद्राः । क्रूरा हि ते मध्यमे वयस्यतो रुद्राः ॥३॥ समानं तस्य यानि चतुर्विंशतिवाणीत्यादिनेति शेषः । प्राणेषु रुद्रशन्दप्रवृत्तौ निमि. तमाह-रुदन्तीति । यदुक्तं रोदयन्तीति रुद्रा इति तदुपपादयति-क्रूरा हीति ॥३॥ तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्पाणा रुद्रा १ ग. ह. ट. उ. ह. द. ण. रणाश । २ ख.प. ङ. ञ. ठ. द. ण. नुत मा । ३ ग. ड. ट. ह. तं सत । ४ च. ट. ठ, ड. शानानां । ५ क. ख. व. ङ. च. ट, ठ. उ. ण, 'ध्येयं वि । ६ क. प. उ. "न्त्रस। .....