पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दगिरिकृतीकासंवलितांकरभाष्यसमैवा-३तृतीयाध्याये-- इदं मे माध्यंदिन ५ सवनं तृतीय सवनमनुसंतनु ति • माऽहं प्राणाना रुद्राणां मध्ये यज्ञो विलोप्सीये- त्युद्धैव तत एत्यगदो ह भवति ॥ ४ ॥ ॥४॥ ॥४॥ अथ यान्यष्टाचत्वारिंशद्वर्षाणि तत्तृतीयसवनमष्टा. चत्वारिंशदक्षरा जगती जागतं तृतीयसवनं तद- स्याऽऽदित्या अन्वा चाः प्राणा वावाऽऽदित्या एते हीद५ सर्वमाददते ॥ ५॥ तं चंदेतस्मिन्वयसि किंचिदुपतपेत्स यात्प्राणा आदित्या इंदं मे तृतीय सवनमायुग्नुसंतनुतेति माऽहं प्राणानामादित्यानां मध्ये यज्ञो विलोप्सी त्यद्धव तत एत्यगदो हैव भवति ॥ ६॥ तथाऽदित्याः प्राणाः । ते हीदं शब्दादिजातमाददतेऽत आदित्यास्तृतीय सवनमायुः षोडशोत्तरवर्षशतं समापयतानुसंतनुत यज्ञ समापयतेत्यर्थः । समा नमन्यत् ॥ ५॥ ६ ॥ साणा वसवो रद्राश्चोक्तास्तथेति यावत् । तेष्वादित्यशब्दप्रवृत्तौ निमित्तमाह-- वीति । तं चेदित्यादिना पूरण अन्धन त चदतास्मन्नित्यादिवक्ष्यमाणग्रन्थस्य तुल्यार्थ घान्न व्याख्यानापेक्षेत्याह--समानमन्यदिति ॥ ५॥६॥ निश्चिता हि विद्या फलायेत्येतद्दर्शयन्नुदाहरति- एतद्ध स्म वै तद्विद्वानाह महिदास ऐतरेयः स किम एतदुपतपसि योऽहमनेन न प्रेष्या-