पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तदशः खण्डः १७] छान्दोग्योपनिषत् । १८३ भीति स ह *ोडशं वशितमजीव म ह पोडशं वर्षशतं जीवति य एवं वेद । ७ ॥ इति तुतीयाध्यायस्य षोडशः स्.ण्डः ॥ १६ ॥ 'एतद्यज्ञदर्शनं ह रम वे किल तद्विद्वानाह महिदासो नामतः । इतराया अब- त्यमैतरेयः । किं कस्मान्मे ममैतदुपतपनमुपतपसि स त्वं हे रोग योऽहं यज्ञोऽ. नेन त्वत्कृतेनोपतापेन न प्रष्यामि न मरिष्याम्यतो वृथा तवं श्रम इत्यर्थः । इत्येवमाह स्मेति पूर्वेण संबन्धः । स एवंनिश्चयः सन्घोडशं वर्षशतमजीवत । अन्योऽप्येवंनिश्चयः पोडशं वर्षशतं प्रजीवति ग एवं यथोक्तं यज्ञसंपादनं वेद, जानाति स इत्यर्थः ॥ ७॥ इति तृतीयाध्यायस्य पोडशः खण्डः ॥ १६ ॥ महिदासोदाहरणाय तात्पर्यमाह-निश्चता हीति । तदेतद्यज्ञदर्शनं विद्वानाह स्मेति संबन्धः । ह वा इति निपातयोः किलेत्यर्थः । उक्तस्य वेदाहरणस्य प्रसिद्धिविषयः । हे रोग कस्मान्मां त्वमपतपसीत संबन्धः । कस्मादित्याक्षे हेतुमाह-योऽहमिति । यो यज्ञः सोऽहमनेने त योजना । इतिशब्दस्यान्वमा चष्टे-इत्येवमिति । निश्चिताया विद्याया ध्यानं प्रति फलं कथयति-स एवमिति । यद्यपि महिदासस्य यथोक्तनिश्चयवतो यथोक्तं तथाऽपीदातनस्य किमायातमित्य शङ्कयाऽऽह-अन्योऽीति । प्रजीवतीति जीवनस्य प्रकों रोगाद्युपतापराहित्यं प्रशब्देनोच्यते । एवंनिश्चय इयुक्तं पुरुषं विशदयति-य एवमिति ॥ ७ ॥ इति तृतीयान्यायस्य पोडशः खण्डः ॥ १६ ॥ (अथ तृतीयाध्यायस्य सप्तदशः खण्डः ।) स यदशिशिषति यत्पिपासति यन्न रमते ता अस्य दीक्षाः ॥१॥ स यदशिशिषतीत्यादियज्ञसामान्यनिर्देशः पुरुषस्य पूर्वेणैव संबध्यते । यदशिशिषत्यशितुमिच्छति । तथा पिपासति पातुमिच्छति । यन्न रमत इष्टाद्य.

  • षोडशाधिका अस्मिन्वर्षशन तत्षोडशं तदस्मिन्नधिकमिति दशानाड्ः इत्यनेन प्रत्ययः ।

१ . अ. 'सि त्व । २ च. ण. 'य परिभ्र' । ३ घ. ड. उ. ड. ढ. थः। स ए। एक. ग. . °स्य बोदा । ५ क.ख. ग. छ अ.ण, यहाऽपि । घ, ङ, ठ.ह. ते भय ।