पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तदशः खण्डः १७] छान्दोग्योपनिषत् । १८५ दक्षिणावत्त्वसाम्यादपि पुरुषस्य यज्ञत्वमवधेयमित्याह-अथेति । तपोदानादिषु दक्षि- मादृष्टौ हेतुमाह-धर्मेति । तस्मादाहुः सोष्यत्यसोष्टेति पुनरुत्पादनमेवास्य तन्मरणमेवावमथः ॥ ५॥ यस्माच्च यज्ञः पुरुषस्तस्माचं जनयिष्यति माता यदा तदाऽऽहुरन्ये सोष्य- नीति तस्य मातरं यदा च प्रसूता भवति तदाऽसोष्ट पूर्णिकेति विधियज्ञ इव सोष्यति सोमं देवदत्तोऽसोष्ट सोमं यज्ञदत्त इति, अतः शब्दसामान्यादा पुरुषो यज्ञः । पुनरुत्पादनमेवास्य तत्पुरुषाख्यस्य यज्ञस्य यत्सोष्यत्यसोष्टेति शब्द- संबन्धित्वं विधियज्ञस्येव । किंच तन्मरणमेवास्य पुरुषयज्ञस्यावभृथः समाप्ति- सामान्यात ॥५॥ प्रकारान्तरेण पुरुषस्य यज्ञत्वं साधयति-यस्माच्चेति । “धूङ प्राणिप्रसवे" " पुञ् अभिषवे " इति धातुद्वयदर्शनात्प्रसवे कण्डने च साधारणः सवनशब्दस्ततः सवनशब्दवत्त्वे सामान्यादा पुरुष यज्ञदृष्टिः कर्तव्येत्यर्थः । पुरुषगतं शब्दसामान्यं विश- दयति--पनरिति । यत्पुनरस्य पुरुमाख्यस्य विधियज्ञस्येव सोष्यतीत्यादिशब्दसंबन्धित्वं तदुत्पादनमेव तदिति योजना । अव भथसंबधित्वादपि पुरुषस्य यज्ञत्वमस्तीत्याह-- किंचेति ॥ ५॥ तद्वैतद्घोर आङ्गिरसः कृष्णाय देवकीपुत्रायोक्त्यो- वाचापिपास एव स बभूव सोऽन्तवेलायामेत त्रयं प्रतिपद्येताक्षितमस्यच्युतमसि प्राणसशितमसीति तते द्वे ऋचौ भवतः॥६॥ तद्धैतद्यज्ञदर्शने घोरो नामत आङ्गिरसो गोत्रतः कृष्णाय देवकीपुत्राय शिष्यायोक्त्वोवाच तदेतत्रयमित्यादिव्यवहितेन संबन्धः । स चैतद्दर्शनं श्रुत्वाऽपिपास एवान्याभ्यो विद्याभ्यो बभूव । इत्थं च विशिष्टयं विद्या यत्कृष्णस्य देवकीपुत्रस्यान्यां विद्या प्रति तविच्छेदकरीति पुरुषयज्ञ- विद्यां स्तौति । घोर आङ्गिरसः कृष्णायोक्त्वेमा विद्यां किमुवाचति तदाह- स एवं यथोक्तयज्ञविदन्तवेलायां मरणकाल एनन्मन्त्रत्रयं प्रतिपद्येत जपेदित्यर्थः । किं तदक्षितमीणमक्षत वाऽसीत्येक यजुः सामर्थ्यादादित्यस्थं प्राणं चैकीकृत्याऽऽह । तथा तमेवाऽऽहाच्युत स्वरूपादमच्युतमसति द्वितीयं यजुः । प्राणसंशितं प्राणश्च स संशितं सम्यक्तनू कृतं च सूक्ष्म तत्त्वमसीति क. °ब्दसा । २ ग. ट. वत्वसा । ३ ख. ञ. ण. 'दितं । ४ ञ. "तं सभ्य। ५क. च. णस्य ।