पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९६ आनन्दगिरिकृतटीकासंवलित शांकरमाप्यसमेता- [ ४चतुर्थी याये--- बहुदायी प्रभूत दातं शीलमस्थति बहुदायी। बहुपाक्यो बहु पत्तव्यमहन्यहनि गृहे यस्यासौ बहुपाक्यः । भोजनार्थिभ्यो बह्नस्य गृहेऽन्न पच्यत इत्यर्थः । एवंगुणसंपन्नोऽसौ जानश्रुतिः पात्रायणो विशिष्टे देशे काले च कस्मिंश्चिदास बभूव । स ह सर्वतः सर्वासु दिक्षु ग्राभेषु नगरेषु चाऽऽवसथानेन्य वसन्ति येष्वि. त्यावसथास्तान्मापयांचक्रे कारितवानित्यर्थः । सर्वत एव में समानं तेष्वावस- थेषु वसन्तोऽत्स्यन्ति मोक्ष्यन्त इत्येवमभिप्रायः ॥ १ ॥ _आदित्यस्य सूत्रावच्छेदभेदत्वात्तदुपासनानन्तरं सूत्रोपासनमुपन्यस्यते । नन्वध्यात्ममधि- दैवतं च वायुपाणयोः सूत्रात्मभूतयोरुपासनं पूर्वाध्यायेऽपि व्याख्यातं तथा च कोऽत्र विशेषों येन तदुपासनं पुनरारभ्यतेऽत आह-वायुप्राणयोरिति । साक्षात्पादकल्पन विनेति यावत् । ब्रह्मत्वेन ब्रह्मकार्यरूपेणेत्यर्थः । विद्योति । " धर्मार्थों यत्र न स्यातां शुश्रुषा वाऽपि तद्विधा । तत्र विद्या न वक्तव्या शुभं बीजमिवोषरे " इतिस्मृतिमनुसंधाय पुष्कलधनमादाय रैको सज्ञे विद्या प्रादाजानश्रुतिश्च शास्त्रार्थ ज्ञात्वा पुष्कलधनं दत्वैव श्रद्धादिसंपन्नस्ततो विद्यामाददौ । तथाऽन्योऽपि विद्याया दाता ग्रहीता का स्यादिति तहानग्रहणयोविधिप्रदर्शनार्था चाऽऽख्यायिकेत्यर्थः । ननु षट्शतानि मवामित्यादिदर्शनाद्धनैदानमेव विद्याग्रहणे साधनामिह प्रतीयते न तु श्रद्धादीत्याशङ्कयाऽऽ- ह-श्रद्धेति । आदिपदेन तात्पर्यप्रणिपातादयो गृह्यन्ते । आख्यायिकया तदु ह पुनरे- वेत्यादिलक्षणयेति यावत् । जनश्रुतस्य पुत्रो यस्तस्य पौत्रः पौत्रायणः स च प्रकृतो जनन- श्रुतिरवेत्याह-पुत्रस्येति । श्रद्धया देयस्याल्पत्वशङ्कां वास्यति-बहुदायीति । बहुपाकस्य फलमाह-भोजनेति । उक्तस्य राज्ञो वर्तमानत्वाभावादसत्त्वमाशङ्कयोक्त- मेवमिति । स्वसमी प्राप्तेभ्य एवार्थिम्योऽसावन्नं ददातीत्याशङ्कयाऽऽह-स होत ॥ १ ॥ अथ ह हसा निशायामतिपेतुस्तद्धैव हसो हर समायुवाद हो होऽयि भल्लाक्ष भल्लाक्ष जान श्रुतेः पौत्रायणस्य समं दिवा ज्योतिराततं तन्मा प्रसाङ्- क्षीस्तत्त्वा मा प्रधाक्षीरिति ॥ २॥ तत्रैवं सति राजनि. तस्मिन्धर्भकाले हर्यतलस्थेऽथ ह हंसा निशाया रात्रावतिपेतुः । ऋषयो देवता वा राज्ञोऽन्नदानगुणैस्तोषिताः सन्तो १ ख. छ. उ. प. 'णयोरु । २ ख. 'कलं ध । ३ ग. ट.. 'नमे । ४ क. ख-ऋ. मा. लत्वमा १.५ क.क्तरा । ६ ग. ट मीपणा,