पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९१ प्रथमः खण्डः १] छान्दोग्योपनिषत् । तैवैद्यमन्योऽपि यो वेद तमपि सर्वप्राणिधर्मजातं तत्फलं च कमिवाभिसमैती- त्यनुवर्तते । स एवंभतो मया विद्वानेतदुक्त एवमुक्तो रैकवत्स एव कृतायस्था- नीयो भवतीत्यभिप्रायः ॥ ४ ॥ स रैको येन प्रकारेण स्यात्तं प्रकारं शण्विति प्रतिज्ञाय प्रकारप्रदिदर्शयिषया दृष्टान्त- माह-यथेति । तस्य समयः संकेतस्तदनुष्ठानकालो येन द्यूतविद्यायामेजति सोऽक्ष. स्तस्य कश्चिद्भगोऽयशब्दवाच्यस्तंत्र यश्चतुरङ्को भागश्चत्वारोऽङ्काश्चिह्नान्यस्मिन्निति व्युत्पत्तेः कृतनामव्यवहृतेन यदा घृते प्रवृत्तानां मध्ये स कोऽपि जयति तदा तस्मै कृतनामवते विजितायाधरेयाः संयन्तीति संबन्धः । तदर्थ व्याचष्टे-तदर्थमिति । अधरेयान्व्याकरो- ति-अधरेया इति । तानेव विशिनष्टि-त्रेतेति । अक्षस्य यस्मिन्भागे त्रयोऽङ्काः स त्रेता नामायो भवति । यत्र तु द्वावङ्कौ स द्वापरनामकः । यत्रैकोऽङ्कः स कलिसंज्ञ इति विभागः। तादर्थेनेतराङ्काना(णा)मन्तर्भावमुक्तं व्यक्ती करोति-चतुरः इति । तदन्तर्भवन्ति तस्मिन्कृते त्रेतादयस्तेऽन्तर्भवन्तीति यावत् । महासंख्यायामवान्तरसंख्यान्तर्भावः प्रसिद्ध एवेत्यर्थः । दृष्टान्तमनूद्य दार्टान्तिकमाह-यथेति । रैकमभिव्याप्य सर्व समैतीत्यस्यार्थ संक्षिपति-अन्तर्भवतीति । रैके सर्वस्यान्तर्भाव प्रश्नपूर्वकं प्रकटयति-किं तदि. त्यादिना । तद्धर्भस्य महत्त्वादन्येषां च धर्मजातस्याल्पवात्तस्येतरस्मिन्नन्तर्भावः संभव. तीत्यर्थः । किंच सर्वेषां प्राणिनां धर्मफलमल्पीयस्त्वान्महत्तरे रेवस्य धर्मफलेऽन्तर्भवती- त्याह-तस्य चेति । न केवलं रैकस्यैतन्माहात्म्यं किंत्वन्यस्यापि ज्ञानवतोऽस्तीति जान- श्रुतेरनुग्रहार्थमाह-तथेति ॥ ४ ॥ तदु ह जानश्रुतिः पौत्रायण उपशुश्राव स ह संजि- हान एव क्षत्तारमुवाचाङ्गारे ह संयुग्वानमिव रैक्व- मात्थेति यो नु कथ५ सयुम्वा रैक इति ॥५॥ यथा कृतायविजितायाधरेयाः संयन्त्येवमेन सर्व तदमिसमैति यत्किंच प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद स मयैतदुक्त इति ॥ ६ ॥ १ ख. ङ. अ. न्यो यो । २ ण. स प्रा । ३ क. ग. घ. च. उ. °समेती । ४ क. ग. ट. तो रेकोऽपि म । ५ अ. सस्य यश्च । ६ क. "त्पत्तेस्तस्मै स कृ । ख. छ. ण. 'त्पत्तेस्तस्मै कृ । त्र. "त्पत्तेस्तस्य कृ । ग. ट. 'त्पत्तेः स कृ । ७ ञ, यत्रैकाङ्काक ख. छ. ग. समेती। ९ क. व. झ. उ. समेति ।