पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आर २०२ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-४ चतुर्थाध्याये-- हे रैक गवां पट् शतानीमानि तुभ्यं मयाऽऽनीतान्ययं निष्कोऽश्वतरीरथश्चा- यमेतद्धनमादत्स्व भगवोऽनुशाधि च मे मामेतां यां च देवतां त्वमुपास्से तद्दे. वतोपदेशेन मामनुशाधीत्यर्थः ।। २ ।। ॥ २ ॥ तमु हं परः प्रत्युवाचाह हारेत्वा शूद्र तवैव सह गोभिरस्त्विति तदु ह पुनरेव जानश्रुतिः पौत्रा- यणः सहस्रं गवां निष्कमश्वतरीरथं दुहितरं तदा- दाय प्रतिचक्रमे ॥ ३॥ तमेवमुक्तवन्तं राजानं प्रत्युवाच परो रेकः । अहेत्ययं निपातो विनिग्रहार्थी. योऽन्यत्रेह त्वनर्थकः । एवशब्दस्य पृथक्प्रयोगात् । हारेत्वा हारेण युक्तत्वा गन्त्री सेयं हारेत्वा गोभिः सह तवैवास्तु तवैव तिष्ठतु न ममापर्याप्तन कर्मार्थ- मनेन प्रयोजनमित्यभिप्रायो हे शूद्रेति । ननु राजाऽसौ क्षत्तुसंबन्धात्स ह क्षत्ता. रमुवाचेत्युक्तम् । विद्याग्रहणाय च ब्राह्मणसमीपोपगमाच्छद्रस्य चानधिकारा. कथमिदमननुरूपं रैकणोच्यते हे शद्रेति । तत्राऽऽहुराचार्याः-हंसवचन- श्रवणाच्छुगेनमाविवेश । तेनासा शुचा श्रुत्वा रेवस्य महिमानं वा द्रवतीति ऋषिरात्मनः परोक्षज्ञतां दर्शयशूद्रेत्याहति । शूद्रवद्वा धनेनैवैनं विद्याग्रहणा- योपजगाम न च शुश्रूषया । न तु जात्यैव शूद्र इति । अपरे पुनराहुरल्पं धनमा- हृतमिति रुपैवेनमुक्तवाञ्छूटेति । लिङ्ग च बहाहरण उपादानं धनस्येति । तदु- हमतं ज्ञात्वा पुनरेव जानश्रुतिः पौत्रायणो गवां सहस्रमधिकं जायां चरमिमतां दुहितरमात्मनस्तदादाय प्रतिचक्रमे क्रान्तवान् ॥ ३ ॥ __ अत्रापि विनिग्रहार्थत्वसंभवे किमित्यानर्थक्यामित्याशङ्कय तवैवेत्येवकारादेव विनिग्रह- सिद्धिरित्याह-एवशब्दस्यति । गार्हस्थ्य र्थिनस्व कर्मानुष्ट नार्थमिदं धनं तिष्ठताः दात चन्नेत्याह-न ममेति । शूद्रशब्देन ज.नश्रुतेः संबोधनमनुचितमिति चोद- यति-नन्विति । तस्याशूद्रत्वे हेवन्तरमाह-विद्याग्रहणायति । तस्य श्रुतिद्वारा विद्याधिकारो नास्तीत्यपशूद्राधिकरणे निर्धारितमित्याशयेनाऽऽह--शूद्रस्य । चति । १ ख. ग. च. ञ. ट. ठ. ड. ण. °यं च नि । २ ख. ब. ण. वैवाव । ३ ख. ग घ. हु. च. अ. द. उ. ड. ण. 'वच :अव । ४ ग. ६. ड. ट. उ. ड. द. ण. न शु' । ५ ड. ध्यात्वा । ६ क. ख छ, त्र. ग. तामिति ।