पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः खण्डः १ ] छान्दोग्योपनिषत् ! १५ साव ल्योऽनुज्ञां कृतवान् । पुनश्च कत्येवेति प्रश्ने परिति प्रतिवचने सत्योमिति होबाचेत्यादि वाक्यं वहदारण्यके यथोक्तार्थानुसार प्रसिद्धमित्यर्थः । यद्धि किंचेत्यादा- पक्तां लोक प्रसिद्धिमेव प्रकटयति--तथा च लोकेऽपीति । ओंकारस्य लोकवेदप्रसि- द्विभ्यामनुज्ञात्वेऽपि कथं समृद्धिगुणकत्वमित्याशङ्कयाऽऽह-अत इति । उशब्दोऽप्यर्थः समृद्धिशब्दादुपरि संबन्यते । तस्याः समृद्धिमूलत्वं साधयति--समद्धो हीति । अनु. झायाः समृद्धि प्रति कारणत्वेन समृद्धित्वे सत्योंकारस्यापि तदात्मकस्य समृद्धिगुणवत्वं सिद्धमित्युपसंहरति--तस्मादिति । समर्धयितेत्यादिफलवाक्यं प्रत्याह-समृद्धीति । अस्मिन्वाक्ये समर्धयितेत्यादिपदजातमापयितेत्यादिपूर्ववद्वय ख्येयमित्याह–इन्यादि पूर्व- वदिति ॥ ८॥ तेनेयं त्रयी विद्या वर्तत ओमित्याश्रावयत्योमिति शसत्योमित्यद्गायत्येतस्यैवाक्ष स्थापचिनै महिमा रसेन ॥ ९ ॥ अथे जनीमक्षरं स्तोत्युपास्यत्वात्परोचनार्थम् । कथं, तेनाक्षरेणं प्रकुनेनेयमृ. ग्वेदादिलक्षणा त्रयी विद्या त्रयीविद्याविहितं कर र्थः । न हि त्रयी विद्ये वाऽऽश्रावणादिभिवर्तते कर्म तु तथा प्रवर्तत इति प्रसिद्धम् । कथमोमित्याश्रा. वयत्योमिति शंसत्योमित्युगायतीति लिङ्गाच्च सोमयाग इति गम्यते। तच्च कभैतस्यैवाक्षरस्यापचित्य पूजार्थम् । परमात्मप्रतीकं हि तत् । तदपचितिः पर- मात्मन एव सा । " स्वकर्मणा तमभ्यर्य सिद्धि विन्दति मानवः" इति स्मृतेः। महिना रसेन किंचैतस्वाक्षरस्य महिम्ना महत्त्वेन ऋत्विग्य जमानादि प्राणैरित्यर्थः । तथेतस्थैवाक्षरस्य रसेन ब्रीहियवादिरसनित्तेन हविषेत्यर्थः । यागहोमाद्यक्षरेण क्रियते। तच्चाऽऽदित्यमुपतिष्ठते। ततो वृष्टयादिक्रमेण प्राणोऽन्नं च जायते । प्राणैरन्नेन च यज्ञस्तायते। अत उच्यतेऽक्षरस्य महिना रसेनेति ॥ ९॥ PO S T __ोकारस्य गुणत्रयवतः सफलमुपासनेमुक्तम् | तथा वक्तव्याभावात्तेनेयमित्यादिवा. क्यमनर्थकमित्याशङ्कयाऽऽह--अथेति । स्तुतेरार्थयमाशङ्कयाऽऽह-उपास्यत्वा- दिति । परोचनं प्रश्नपूर्वकं प्रकटयति--कथमित्यादिना। त्री विद्या वर्तत इति संबन्धः । त्रयी विधेयस्योपचरितार्थत्वं कथयति--त्रयी विद्यति। किमिति श्रुतं त्यक्त्वा व्याख्यायते तत्राऽऽह-न हीति । तस्याः स्वरूपलाभस्यांनादित्येन हेत्वनपेक्ष- वादित्यर्थः । कर्मापि कथमाश्रावणादिभिररात्मानं लभते तत्राऽऽह--कर्म विति । १अ क्यं तनाऽऽह । २ क. ग. प. उ. वापि.ह। ३. दिनि ।