पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

२३२ आनन्दगिरिकृतीकासंवलितशांकरभाष्यसमेता-[४चतुर्थाध्यायेइदमिति ह प्रतिजज्ञे लोकान्वाव किल सोम्य तेऽवोचन्नहं तु ने तद्वक्ष्यामि यथा पुष्करपलाश आपो न श्लिष्यन्न एवमेवंविदि पापं कर्म न श्लिष्यत इति ब्रवीतु मे भगवानिति तस्मै होवाच ॥ ३॥ इति चतुर्थाध्यायस्य चतुर्दशः खण्डः ॥ १४ ॥ भगव इति ह प्रतिशुश्राव । ब्रह्मविद इव सोम्य ते मुखं प्रसन्नं भाति को न स्वाऽनुशशासेत्युक्तः प्रत्याह । को तु माऽनुशिष्यादनुशासनं कुर्याद्भो भगवं. स्त्वयि प्रोषित इतीहापेव निनुतेऽपनिनुत इवेति व्यवहितेन संबन्धो न चापनिनुते न च पथावदामिभिरुक्तं ब्रवीतीत्यभिप्रायः। कथमिमेऽग्नयो मया परि. चरिता उक्तबन्तो नूनं यतस्त्वां दृष्ट्वा वेपमाना इवेदशा दृश्यन्ते पूर्वमन्यादृशाः सन्त इतीहासीनभ्यूदेऽभ्युक्तवान्काकाऽग्नीन्दर्शयन् । किं नु सोम्य किल ते तुभ्य' मवोचनमय इति पृष्ट इत्येवमिदमुक्तवन्त इत्येवं ह प्रतिजज्ञे प्रतिज्ञातवान्प्रतीकमात्रं किंचिन्न सर्व यथोक्तमग्निभिरुक्तमवोचत् । यत आहाऽऽचार्यों लोकान्वाय पृथिव्यादीन्हे सोम्य किल तेऽचोचन ब्रह्म साकल्येन । अहं तु ते तुभ्यं तद्ब्रह्म यदिच्छसि त्वं श्रोतुं वक्ष्यामि, शृणु तस्य मयोच्यमानस्य ब्रह्मणो ज्ञानमाहात्म्य यथा पुष्करपलाशे पद्मपत्र आपो न श्लिष्यन्त एवं यथा वक्ष्यामि ब्रह्मैवविदि. पापं कर्म न श्लिष्यते न संबध्यत इत्येवमुक्तवत्याचार्य आहोपकासलो ब्रवीत मे भगवानिति तस्मै होचाचाऽऽचार्यः ॥ २॥३॥ . इति चतुर्थाध्यायस्य चतुर्दशः खण्डः ॥ १४ ।। ____ अपनिह्नत इवेत्यत्रेवशन्दतात्पर्य दर्शयति-न चेति । उक्तमभिप्रायमाकाङ्क्षापू. र्वकं विवृणोति-कथमित्यादिना । काका स्वरभङ्गेन(ण) भीत: सन्नुतवानस्फट. मिति यावत् । भौति शिष्यस्यापनयन्नाचार्यों ब्रूते--किं नु सोम्यति । आचार्य:क्यस्थमितिशब्दमन्द्य व्याचष्टे-इत्येवमिति । पृष्टः सन्निति पूर्वण संबन्धः । यस्मादगिभिरुक्तमाचार्याय प्रतीकद्वारा शिष्यो निवेदितवांस्तस्मादाचार्यः प्राप्तः साव. ख. ज. सौम्ध । ६ ख. अ. सौम्य । ३ ख. अ. सौम्य । ४ ख. . . सोम्य । ५ख. अ. रु. यदीच्छ पण. कोशलो । ७. सौम्पति। ८. वारस्यामि ।