पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

पञ्चदशः खण्डः १५] छान्दोग्योपनिषत् । २३३ काशमित्याह-यत इति । के [ ब्रह्म ] खं ब्रह्मेत्यादिना ब्रह्मपि तैरुक्तमित्याश याऽऽह-न ब्रह्मेति । कथं तर्हि . साकल्येन ब्रह्म - ज्ञातव्यमित्यत आह-अहं विति । ब्रह्मज्ञाने किं स्यादियाशङ्कयाऽऽह-शुण्विति ॥ २ ॥ ३ ॥ इति चतुर्थाध्यायस्य चतुर्दशः खण्डः ॥१४॥ (अथ चतुर्थाध्यायस्य पञ्चदशः खण्डः ।) य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति तद्यद्यप्यस्मिन्सर्वोिदकं वा.. सिञ्चति वमनी एव गच्छति ॥ ३ ॥ य एषोऽक्षिणि पुरुषो दृश्यते निवृत्तचक्षुभिर्ब्रह्मचर्यादिसाधनसंपन्नः शान्तविवेकिभिटेष्टा । “ चक्षुपश्चक्षुः" इत्यादिश्रुत्यन्तरात् । नन्वग्निभिरुक्त वितथं यत-आचार्यस्तु ते गति वक्तेति गतिमात्रस्य वक्तत्यवोचन्भविष्यद्विषया. परिज्ञानं चानीनाम् । नैप दोषः। सुखाकाशस्यैवाक्षिणि दृश्यत इति दगुरनुवा. दात् । एप आत्मा माणिनामिति होवाचैवमुक्तवानेतद्यदेवाऽऽत्मतत्वमकोचाम । एतदमृतममरणधयविनाश्यत एवाभयं यस्य हि विनाशाशङ्कन तस्य भयोपपतिस्तदभावादमयमत एवैतद्ब्रह्म बृहदनन्तमिति । किंचास्य ब्रह्म गोऽक्षिपुरुषस्य माहात्म्यं तत्तत्र पुरुषस्य स्थानेऽक्षिणि यद्यस्भिन्सर्पिर्बोदकं वा सिञ्चति वमनी एव गच्छति पक्ष्मावेव गच्छति न चक्षा संबध्यते पद्मपत्रेणेवोदकम् । स्थानस्याप्येतनमाहात्म्यं किं पुनः स्थानिनोऽक्षिपुरुषस्य निरञ्जनत्वं वक्तव्यमित्यभिप्रायः ॥ १ ॥ ___ कथमुपसन्नायाऽऽचार्यो ब्रह्मचारिणे ब्रह्मविद्यामुक्त बानित्यत: आह—य एष इति । भक्षिम्याने तदुपलक्षितो द्रष्टा य एष पुरुषो दृश्यत इति संबन्धः । नासौं सर्वेषां छायागातिरितो दृष्टिगोचरतामा चरती यशङ्कयाधिक रिगो विशिष्टि-निवतेति । निवृत्तनि विषयेभ्यो विमुखानि चक्षुषि बैह्य नि करणानि येषां तैरिति यावत् । बाह्यकरणानां स्ववशत्वाधीनं विशेषणान्तरनधित्ते-- ब्रह्मचर्यादीति । मनसो विषयपारवश्यराहित्ये विशेषणान्तरमाह-शान्तरिति । तेषां निवृत्तचक्षुष्ट्ये हेतुमाह-विवेकिभिरिति । पुरुषोऽ. क. मित्याह ग. ट. 'मित्याशङ्कयाऽऽद । २ ख. . 'नाशश।.३ ख. छ ञ, . बांझ४ ख..ण..