पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

६३६ आनन्दगिरिकृतटीकासंचलितशांकरभाष्यसमेता- [४चतुर्थाध्यायेमुपासते प्राणसहितामग्निविद्यां च तेषामन्यत्कर्म भवतु मा वा भून्सर्वथाऽपि तेऽचिपमेवामिसंभवन्त्यचिरभिमानिनीं देवतामभिसंभवन्ति प्रतिपद्यन्त इत्यर्थः । गति वक्तुं पूर्वोक्तं ब्रह्मविद्यायामधिकगुणानेवाऽऽचार्योऽन्त्रवादीदिदानी तामेव मतिमव तारयति-अथेति । तां वक्तुं तनिकां करोति-यद्यदीति । करणाकरणाभ्यां विदुषो नं वृद्धिर्नापि हानिरित्यत्र श्रुत्यन्तरं प्रमाणयति-न कर्मणेति । अथ यदु. चैवेत्यादि. वाक्यस्य तात्पर्य दर्शयति-शवकर्मणीति । तात्पर्याप्तरं दर्शयति--न पनरिति । यदि विदुषोऽपि शवकर्म कर्तव्यं कस्तर्हि तस्य विशेषस्तत्राऽऽह-अक्रियमाणे हौति । अन्यत्रेत्यविद्यावानुच्यते । इहेति । प्रस्तुतवादयस्य विद्यावतो वोक्तिरिति शवकर्मण्यनादरपूर्वकमिति शेषः । विद्यावतः शव भावाभावयोरप्रतिबन्धः फल सिध्यति । अविद्यावतस्तु शवकर्माकरणे कर्माणि न फलदानीति विद्यास्तुतिरिहामिप्रति भावः । तेऽर्चिषमेवेत्यत्र तच्छब्दार्थ काचष्टे-ये सुखाकाशमिति । अर्चिपोऽचिर्देवताया अहरहरभिमानिनी देवतामह्न आपूर्यमाणपक्षं शुक्लाक्षदेवतामापूर्यमाणपक्षाद्यान्षण्मासानुदत्तरां दि समेति सविता तान्मानानुत्तरायणदेवतां तेभ्यो मासेभ्यः संवत्सरं संवत्सरदेवतां ततः संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्तत्रस्थांस्तान्पुरुषः कश्चिद्ब्रह्मलोकादेत्यामानवो मानन्यां सृष्टौ भवो मानवो न मानवोऽमानवः स पुरुप एनान्ब्रह्म सत्यलोकस्थं गमयति गन्तृगन्तव्यगमयितत्वव्यपदेशेभ्यः। सन्मात्रब्रह्मप्राप्तौ तदनुपपत्तेः । ब्रह्मैव सन्माप्येतीति हि तत्र वक्त न्याय्यम् । सवभेदनिरासेन सन्मात्रप्रतिपतिं वक्ष्यति । न चादृष्टो मार्गोऽगमनायोपतिष्ठते । “स एनमविदितो न भुनक्ति" इति श्रुत्यन्तरात् । एष देवपथो देवैरचिरादिभिगमयितृत्वेनाधिकृतरुपलक्षितः पन्था देव पथ उच्यते । ब्रह्म गन्तव्यं तेन चोपलक्षित इति ब्रह्मपथः । एतेन प्रतिपद्यमाना गच्छन्तो ब्रह्म मानवं मनुसंबन्धिनं मनोः सृष्टिलक्षणमावत नाऽऽवर्तन्त आवर्तन्तेऽस्मिन्जननमरणप्रबन्ध चक्रारूढा घटीयन्त्रवत्पुनः पुनरित्यातस्तं न प्रतिपद्यन्ते । नाऽऽवर्तन्त इति विरुतिः सफलाया विद्यायाः परिसमाप्तिप्रदर्शनार्था ।। ५॥ .... . इति चतुर्थाध्यायस्य पञ्चदशः खण्डः ॥ १५ ॥ १ घ. उ. द. ग. "तु वः गभू । २ . कपि । ३ ख. ग. ट. क. ख. ग. क. च. न. ८. . द. ण. पताम्ब०। ५५, इ. ल. द. ग. र्माणि च फ। स्तमावत न।