पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

षोडशः खण्डः १६] छान्दोग्योपनिषत। सट ले.कस्थ मति देशव्यवच्छेदेन किमिति व्याख्याते मुख्यमेव ब्रह्मै ब्रह्मशब्दाल. म्बनं किं नोच्यते तत्राऽऽह-न्तगन्तव्येति । एतेभ्यो हेतुभ्यः सत्यलोकस्थं ब्रह्म नमुन्यमिति संबन्धः । मुख्यब्रह्मप्राप्तावपि यथोक्तव्यपदेशा भविष्यन्तीत्याशङ्कयाऽऽहसन्मात्रेति । तदनुपपत्तन तादृब्रह्म ब्रह्मशब्दमिति शेषः । अनुपपत्तिमेव स्फोरयतिब्रह्मदेति । तत्रेति मुख्यप्राप्तिरुच्यते । कस्यचिदपि सन्मात्रब्रह्ममाप्तिरत्र नास्तीत्याशङ्कयाऽऽह-सर्वभेदेति । वक्ष्यति षष्ठे ध्याये श्रुतिरिति शेषः । जीवस्य सन्मोत्रं ब्रह्म पारमार्थिकं रूपं चेदुपासकस्यापि न ग िरुचिता तस्यापि ब्रह्मातिरिक्तस्वरूपाभावादि. त्याशङ्कयाऽऽहन चेति । एकावलक्षणो मार्गो न दृष्ट दगमनाय ने पतिष्ठते । न हि ध्याननिष्ठस्यादृष्टमेकत्वं गमनं वारयितुं पारयत्यज्ञान प्रतिबन्धात् । तस्य गमनभ्रान्तिसंभवादित्यर्थः । यद्वैकत्वलक्षणो मार्गों नावगतो न गमनाय मोक्षायोपस्थितो भवतीत्यर्थः । तत्र प्रमाणमाह-स एनमिति । स परमात्मा प्रत्यक्त्वेनाज्ञातः सन्नेनमधिकारिणं मुक्तिप्रदानेन न पालयतीत्यर्थः । प्रकृतां गतिमुपसंहरति-एष इति । गतिफलं निगमयतिएतेनेति । इममितिविशेषणादनावृत्तिर स्मन्वल्पे । कल्पान्तरे स्वात्तिरिति सच्यते । आव. शब्दं व्याकरोति--आवर्तन्त इति । सफलाया २ थोक्तंन गतिपूर्वण फलेन सहि. ताया इति यावत् । कार्योोपासनसमुच्चिता कारणब्रह्मोपासना यथोक्ता न विद्यासहिता-विद्यऽत्र विवक्षिता तस्या इत्यर्थः ।। ५॥ इति चतुर्थाध्यायस्य पञ्चदशः खण्डः ॥ १५ ॥ . ( अथ चतुर्थाध्यायस्य षोडशः खण्डः।) रहस्य प्रकरणे प्रसङ्गादारण्यक त्वसामान्याञ्च यज्ञे क्षत उत्पने व्याहतयः भाषितार्था विधातव्यास्तदभिशस्य पदिजो ब्रह्मणो मौनमित्यत इदमारभ्यते एष ह वै यज्ञो योऽयं पवत एष ह यन्निद सर्व पुनाति यदेष यन्निद५ सर्व पुनाति तस्मादेष एव यज्ञस्तस्य मनश्च वाक्च वर्तनी ॥ १ ॥ एष ह वा एष वायुर्योऽयं पवतेऽयं यशः । ह वा इति प्रसिद्धार्थावद्योतको १ ख. छ. न. प. देशाव । ३ क. ग. द. मश। ३ क. मावन । ४ प. इ. स. . दाथै भो'।