पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

.२४२ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[४ चतुर्थाध्याये स एतास्तिस्रो देवता अायतपत्तासां तप्यमानाना रसान्प्रावृहदगेचो वायोर्यजूषि सामान्यादि स्यात् ॥ २॥ पुनरप्येवमेवमन्याद्याः स एतास्तिस्रो देवता उद्दिश्याभ्यतपत् । ततोऽपि • सारे रसं त्रयीविद्यां जग्राह ।। २ ।। एवं यथा लोकानभ्यतपत्तथेति यावत् । जग्राहेति संबन्धः ॥ २ ॥ स एता त्रयीं विद्यामायनपत्तस्यास्तप्यमानाया रसान्प्राबृहद्भरित्यूम्यो अवरिति यजुर्यः स्वरिति सामन्यः ॥ ३॥ तबदृक्तो रिष्येद्भः स्वाहेति गार्हपत्ये जुहुयादृचामेव तदसेनचा वीर्येणचर्चा यज्ञस्य विरिष्ट संद धाति ॥४॥ स एतां पुनरभ्यतपत्री विद्याम् । तस्यास्तप्यमानाया रसं भूरिति व्याहतिमृग्भ्यो जग्राह । मुँवरिति व्याहृतिं यजुः । स्वरिति व्याहृति सामभ्यः । अत एव लोकदेववेदरसा महाव्याहृतयः । अतस्तत्तत्र यज्ञे यबृक्त ऋक्संबधानिमित्तं रिष्ये द्यज्ञः क्षतं प्राप्नुयाद्भः स्वाहेति गार्हपत्ये जुहुयात् । सा नत्र प्रायश्चित्तिः । कथम् , ऋचामेव तदिति क्रियाविशेषणं, रसेनची वीर्येणाजसा यज्ञस्य ऋक्संबन्धिनो यज्ञस्य विरिष्टं विच्छिन्नं क्षतरूपमुत्पन्नं संदधाति प्रतिसंधत्ते ॥ ३॥४॥ तदेव विवृणोति-भूरिति व्याहृतिमित्यादिना । प्रथमोऽतःशब्दो यत इत्यस्मि. नर्थे । यद्यक्त इति । ऋक्शब्दस्तस्मिन् । उक्तप्रायश्चित्तमेवाऽऽकाङ्क्ष पूर्वकं विकृ. मोति-कथमित्यादिना । क्रियाविशेषणमिति । यज्ञस्य क्षतं संदधातीति यत्तदृचामेव रसेन संदधातीत्यर्थः । ओजसा संदधातीति संबन्धः ॥ ३॥ ४ ॥ अथ यदि यजुष्टो रिष्येद्भुवः स्वाहेति दक्षि. घ. 'नरेवम । २ ठ ड. वम । ३ ङ. मेवग्न्या । ४ ङ. ड ढ. न्याया दें। ख ग, घ, च. अ. ठ. ण. 'ग्न्यःद्यास्ति । ५ व. च. ठ. ह. ढ त्रयी वि । ६ झ. ट. व इति । ७ घ. ण. रसान् । ८ क. ग. अ. ट. उ. प. व इति । १ ख. ग. घ. चं. ञ. ट. त. ड. द. ग. यः । यत । ड. यः । यत्त ।