पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

सप्तदशः खण्डः १७ ] - छान्दोग्योपनिषत् । २४३ णामौ जुहुयायजुषामेव तदसेन यजुषां वीर्यण यज्ञस्य विरिष्ट५ संदधाति ॥ ५॥ अथ यदि सामतो रिष्येत्स्वः स्वाहेत्याहवनीये जुहुयात्सान्नामेव तद्रसेन साम्नां वीर्येण साम्नां यज्ञस्थ . विरिष्ठ संदधाति ॥ ६॥ __ अथ यदि यजुष्टो यजुनिमित्वं रिष्येद्भुवः स्वाहेति दक्षिणानौ जुहुयात् । तथा सामनिमित्चे रेषे स्वः स्वाहेत्याहवनीये जहयात् । तथा पूर्ववद्यज्ञं संदधाति । ब्रह्मनिमित्ते तु रेपे त्रिवनिषु तिसृभियाहृतिभिर्जुहुयात् । त्रय्या हि विद्यायाः स रेषः । “ अथ केन ब्रह्मत्वमित्यनयैव त्रय्पा विद्यया" इति श्रुतेः । न्यायान्तरं वा मृग्यं ब्रह्मत्वनिमित्ते रेपे ।। ५॥६॥ तथा* च यथोक्त साधने सतीत्यर्थः । यथा पूर्वस्मिन्प्रायश्चित्ते यज्ञस्य क्षतमिव रसेन होता संदधाति तथा द्वितीयतृतीयप्रायश्चित्तयोरपि यजुषों साम्नां च रसेनाध्वर्युरुद्गाता च तक्षतं संधत्व इत्याह-पूर्ववदिति । होत्राद्यपराधाधीनयज्ञभ्रंशे प्रायश्चित्तमुक्या ब्रह्मापराधकृते यज्ञनाशे कि प्रायश्चित्तमित्याशङ्कयाऽऽह-ब्रह्मेति । यथायथोक्तप्रायश्चित्ते लिङ्गं दर्शयति-त्रया हीति । ब्रह्मणस्तथीसारत्वे प्रमाणमाह-अथ के नेति । साधारणकार्यस्य साधारणसामग्रीजन्यत्वनियमाद्वेदत्रयसाधारणे ब्रह्मवे वेदत्रयसाधारणमेव प्रायश्चित्तं वाच्यमित्येको न्यायो दर्शितः । संप्रत्यायैव वेदकत्वप्रसिद्धेब्रह्मणः सर्ववेदार्थाभिज्ञस्य ज्ञानमाहाम्येनैव दोषनिरासान्नान्यप्रायश्चित्तं विधेयमिति न्यायान्तरमाह-न्यायान्तरं चेति॥५॥६॥ तद्यथा लवणेन सुवर्ण संदध्यात्सुवर्णेन रजत रजतेन त्रपु त्रपुणा सीस५ सीसेन लोहं लोहेन दारु दारु चर्मणा ॥ ७ ॥ एवमेषां लोकानामासां देवतानामस्थात्रय्या विद्याया वीर्येण यज्ञस्य विरिष्ट संदधाति

  • चकारोऽधिकः।

१ घ. च. ण. मिरिष्येत्स्व: स्वा।२ च. 'मित्तरे । ३ क. ज्ञवसे पा । ४ क. ग. ट. 'ति । अथ यथो । ख. अ. ति । यथो । ५ क. ख. . ग. ण. त्यज्ञाये । ग. ट. 'त्यक्षस्यै । ६ क. ख. ऋ ण. वक' । ७ ग. 2. 'सिद्धबल' ।