पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

२४९ प्रथमः खण्डः १) छान्दोग्योपनिपत् । ते हैं प्राणाः प्रजापति पितरमेत्योचुर्भगन्को नः श्रेष्ठ इति तान्होवाच यस्मिन्व उत्क्रान्ते शरीर पापिष्ठतरमिव दृश्येत स वः श्रेष्ठ इति ॥ ७ ॥ ते हैं ते हवं विवंदमाना आत्मनः श्रेष्टत्वविज्ञानाय प्रजापतिं पितरं जनयितीर कंचिदत्योचुरुक्तवन्तो हे भगवन्को नोऽस्माकं मध्ये श्रेष्ठोऽभ्यधिको गुणैरित्येवं पेष्टवन्तः । तान्पितोवाच है यस्मिन्चो युष्माकं मध्य उत्क्रान्ते शरीरमिदं 'पापिष्ठमिवातिशयेन जीवतोऽपि समुत्क्रान्तप्राणं ततोऽपि पापिष्ठतमिवातिशयेन दृश्येत कुणपयस्पृश्यमशुचि इंश्येत स वो युष्माकं श्रेष्ठ इत्यवोचत्काका तद्दुःखं परिजिहीधुः ।। ७॥ कंचिद्विराज कश्यपादीनामन्यतम वेत्यर्थः । शरीरस्य पापिष्ठत्वं पाषकायप्रधानत्वम् । इवशब्दोऽवधारणार्थः । उनमेवार्थ संक्षिप्याऽऽह-कुणपमिति । ततप्राणं शवरूपः मिति यावत् । ननु प्रजापतिः सर्वज्ञो मुख्यमेव प्राणं किमिति श्रेष्ठं नाभिवदति तोऽऽहंकाकेति । अयं श्रेष्ठ इत्युक्ते यत्तेषां वागादीनां दुःखं तत्परिहर्तुमिच्छन्प्रजापतिः स्वरमडोपायविशेषेण श्रेष्ठमुक्तवान्न स्फुटमित्यर्थः ॥ ७ ॥ सा हैं वागुच्चंकाम सा संवत्सरं प्रोष्य पर्यत्योवाच कथमशकतर्ते मज्जीवितुमिति यथा कलां अवदन्तः पाणन्तः प्राणेन पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेणं ध्यायन्तो मनसैवमिति प्रविवेश ह वाक् ॥ ८ ॥ चक्षुचकाम तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथाऽन्धा अपश्यन्त प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवमिति प्रविवेशं ह चक्षुः ॥ ९ ॥ १ घ. ऊ. च ठ. है. णे. तापि । २ व. ङ. . 'त्येवमुक्तवन्तः । ढ. त्ये मुकवतः स्तापि । ३ घ. ङ. ह. ड. टवा । ४. ग. र. रमेवा । ५ व. ग. ङ. बटणं। सीईन् । ६ क. 'शत्वमु।