पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

प्रथमः खण्डः १] छान्दोग्योपनिषत् । २५३ स्परनिति नैव युक्तमचेतनेषु स्पर्धादेरदर्शनादित्यर्थः। किं च वाव्यतिरिक्तानामन्यान्यं वचनमेव नुचितं वचनस्य वारव्यापारवादित्याह-न हीति । किंच वागादीनां देहादवसर्पणाद्ययुक्तमचैतनत्वादित्याह-तथेति । चाशब्दो न होत्यस्यानुकर्षणार्थः । तनाल्यादिचैतलाव देवताधिष्ठितत्वाद्वागादीनां चेतनावत्त्वं तावत्सिद्धमागमतः । तार्किक समयविरोध इति चैदेह एकस्मिन्मनैकचेतनावत्त्वे । न । ईश्वरस्य निमित्तकारणत्वाभ्युपगमात् । ये तावदीश्वरमभ्युपगच्छन्ति तार्किकास्ते मना दिकार्यकरणानासाध्यासिकाना बागानां च पृथिव्यादीनामीश्वराधिष्ठितानामेव नियमेन प्रवृत्तिमिच्छन्ति स्थादिवत् । न चास्माभिररन्याद्याश्चेतनावत्योऽपि देवता अध्यात्यं भोक्योऽभ्युपगम्यन्ते, किं तर्हि, कार्यकरणवतीनां हि तासां प्राणैकदेवताभेदानामध्यात्माधिभूताधिदैवभेदकोटिविकल्पानामध्यक्षतामात्रेण नियन्तेश्वरोऽभ्युपम्यते । स ह्यकरणः । “अपाणिपादो जवनी ग्रहीता पश्यत्य चक्षुः स शृणोत्यकर्णः । ॥ इत्यादिमन्त्रवर्णात् । ६५ हिरण्यगर्भ पश्यत जायसानम् " | " हिरण्यगर्भ जनयामास पूर्वम् इत्यादि च श्वेताश्वतरीया पठन्ति । भोक्ता कर्मफलसंबन्धी देहे तद्विलक्षणो जीव इति वक्ष्यामः। अन्यादयश्चेतनावत्यो देवतास्ताभिरधिष्ठितत्वात्तादात्स्याभिप्रायेण वागादीनां चेतनाव वसंभवाद्वदनादिव्यवहारः संभवतीत्यग्निरिभूत्वा मुखं प्राविशदित्यादिश्रुतिमनुसत्योत्तर साह-तत्रेति । एकस्मिन्देहेऽनेकुचेतनाक्ती प्रसा विरुद्धानेकाभिप्रायानुविधायित्वेन देहस्योत्सथनप्रसङ्गादाक्रियत्वप्रसङ्घाद्वा तानेकचेतनाधिष्ठितत्वमेकस्य देहस्य संभवतीति शङ्कतेतार्किकेति । किमेकशरीरमनेकचेतनाधिष्ठितं न भवति किं वा तैनिीतकर्तृभोकाधिष्ठिर तमिति विकल्प्याऽऽयं दूषयति-नेति । अस्ति हि परमते कारीरस्य जीवाधिष्ठितस्यैवेश्वराधि. ष्टितत्वं तथाचैकशरीरमनेकचेतनाधिष्ठितं न भवतीति नास्ति सेश्वरवादिनां शङ्केत्यर्थः । संग्रहवाक्यं विवृणोति-ये तावदिति । अचेतनानां चेतनाधिष्ठितानामेव प्रवृत्तिरित्यत्र दृष्टान्तसाह- रथादिवदिति । द्वितीयं प्रत्याहन चेति । कार्यकरणानामधिष्ठातृदेवता तर्हि तत्कार्यकरणानां किमधिष्ठातृदेवतान्तरमिति पृच्छति-कि तीति । देवताकार्यकरणानामधिष्ठातृदेवतान्तरभिष्टुं चेदनवस्था स्यादिति मन्वानं प्रत्याह-कार्यकरणवतीनामिति । शाक १ क. देहोलार्प । २ ग. ट. हात्सर्प ।३ क. घ. ङ द..र्यकार । ४ क. ग. ट. त्यो दे। ५ घ. म कयों भो । ६. द. कार । ७ क. ग. ट. °ता वि° । ४ क ग. ट. य. कार । ९ क. ग. ट, र्यकर। १० क. ग. ट. कार । ११ क. ग. द. र्यकार।