पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

२५४ आनन्द गिरिकृतटीकासंवलित शांकरभाष्यसमेता-[५ पञ्चमाध्याये-- ल्यवाहणम नुसत्याऽऽह-प्राणेति । ननु भयस्यो देवताः कथं तामा प्राणलक्षणेकदेवताप्रभेदत्वमत आह-अध्यात्मति । अध्यात्माधिभृताधिदेवानां भेदकोटिनिर्विकल्पो यासा. मिति विग्रहः । नियन्तृत्व प्रयुक्तव्यापारवत्त्वं वार ितुं विशिनष्टि--अध्यक्षतामात्रणेति । अथेश्वरस्यापि नियन्तृत्वात्कार्यकरणवत्वं देवतानामिव स्यादिति चेन्नया ह--- स हीति । अकरणत्वमकार्यत्वस्योपलक्षणम । तत्र श्रुतिं प्रमाणयति-अपाणीति । “दिपदेन च न तस्य कार्य करणं च विद्यत इत्यादिमन्त्रवर्णो गृहीतः । सूत्रामा हिरण्यगर्भः सा चैका समष्टिरूपा देवता तदवस्थाभेदानां देवतानामीश्वरो नियन्तेत्युक्तं तत्र प्रमाणमाह-हिरण्यगर्भमिति । आदिपदेन हिरण्यगर्भः समवर्ततेत्यादि गृह्यते । देवानीश्वरस्य चारिमन्देहे भे.क्तृत्वाभावे कस्य भोक्तवमित्यत आह–भोक्तेति । तद्विलक्षणो देवतेश्वर भ्यां व्यावृत्त इति यावत् । वागादीनां चेह संवादः कल्पितो विदुपोऽन्धयव्यतिरेकाभ्यां प्राणश्रेष्ठतानिधारणा र्थम् । यथा लोके पुरुषा अन्योन्यमात्मनः श्रेष्ठता विवदमानाः कंचि. द्गुणविशेषाभिनं पृच्छन्ति को नः श्रेष्ठो गणैरिति । तेनोक्ता एकैकश्यनादः कार्य साधयितुमुद्यच्छेत येनादः कार्य साध्यते स क श्रेष्ठ इत्युक्तास्तथैवोद्यच्छन्त आत्मनोऽन्यस्य वा श्रेष्ठतां निर्धारयन्ति । तथे संव्याहारं वागादिषु कल्पितवी श्रुतिः । कथं नाम विद्वान्यागादीनामेकैकस्याभावेऽपि जीवनं दृष्टं न तु प्राणस्येति पाणश्रेष्ठतां प्रतिपद्यतेति । तथाच श्रुतिः कौषीतकिनाम्-"जीवति वागपेतो मूकान्हि पश्यामो जीवति च अरपेतोऽन्धान्हि पश्यामो जीवति श्रोत्रापेतो बधिरान्हि पश्यामो जीवति मनोपेतो बालान्हि पश्यामो जीवति बाहु. च्छिन्नो जीव यूरुच्छिन्नः" इत्याद्या ॥ १५ ॥ इति पञ्चमाध्यायस्य प्रथमः खण्डः ॥१॥ वागादिशब्दवाच्याश्चेतनावत्यो देवता इति स्वीकृत्याऽऽख्यायिकायाँ: स्वार्थनिर्वृत्त्यर्थमु कमिदानीं तस्यास्तापर्यमाह-वागादीनां चेति । कल्पनाप्रयोजनमाह--विदुष इति । यथोक्तां कल्पनां दृष्टान्तेन स्पष्टयति--ययेत्यादि । तेनोक्ता इत्यु. तमेव व्यनक्ति-एककश्येनेति । विदष इत्यादिनोक्तं प्रयोजनं प्रकटयति---- कथं नामेति । विद्वान्प्राणश्रेष्ठतां कथं नाम प्रतिपद्यतेति संबन्धः। प्रतिपत्तिप्रकार १ क. ग. ट. र्यकार । २ ख . न न । ३ क. ख. छ. अ. ट. क्तृत्य । ४ न. "णार्थः । य° । ५ क, ख. स. ट. च्छन्तु ये ६ क. घ. ड, ड. ‘पद्यत इति । ७ क. ग, ट, 'याश्वार्थ ।