पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

२५६ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [५पञ्चमाध्यायेतद्वा एतदित्यायुत्तरवाक्यस्य पूर्ववाक्यादर्थभेदाभावमाशङ्कयाऽऽह- प्राणस्यति । प्राणः शब्दं विहायानशब्दप्रयोगे तात्पर्यमाह--सर्वप्रकारेति । अन चेष्टायामितिधातुजस्यान शब्दस्योपादानं सर्वप्रकारचेष्टया प्राणस्य व्याप्तिगुणप्रदर्शनार्थम् । तथा च यः कोऽपि दहति शोषयति प्लावयति वा स सर्वोऽपि प्राण एवेति युक्त प्राणस्यान इति नामेत्यर्थः । प्रत्यक्षं पूर्वोक्तधातुजन्मनामेति यावत् । उक्तंमेवार्थ समययते-पादीति । अनशब्दस्येति शेषः । न प्राणस्य सर्वचेष्टाप्तिरित्येवकारार्थः । तथा च प्राणादिशब्दोपादाने विशेषव्या. तिरेवेति स्थिते सतीत्यर्थः । अन इति प्रत्यक्षमिदं नाम सर्वान्नानामत्तुर्नामग्रहणमिति संबन्धः । तदेव व्याचष्टे--सर्वान्नानामिति । ततश्च प्राणशब्दस्य प्राणविदः सर्वमन्ने चेत्तद्विदुषो भक्ष्याभक्ष्यविभागासिद्धौ तद्विषयं शास्त्रं विरुध्येतेत्याशङ्कयाऽऽध्यात्मिकं रूपं हित्वाऽऽधिदैविकेन रूपेण तस्य सन्नित्वे विभागशास्त्रमाध्यात्मिकपरिच्छेदविषयत्वेनावि. रुद्धमित्याह--प्राणभूतत्वादिति । प्राणभूतो विद्वानित्यत्र श्रुस्यन्तरं संवादयति-- पाणादिति ॥ १॥ स होवाच कि मे वासो भविष्यतीत्याप इति होचुस्तस्माद्वा एतदशिष्यन्तः पुरस्ताचोपरिष्टाचाद्भिः परिवधति लम्भुको ह वासो भवत्यनमो ह भवति ॥२॥ स होवाच पुनः प्राणः । पूर्ववदेध कल्पना । कि में घासो भविष्यतीत्याव इति होचुर्वागादयः । यस्मात्माणस्व वास आपस्तस्माहा एतदशिध्यन्तो भोक्ष्य. माणा भुक्तवन्तश्च ब्राह्मणा विद्वांस एतत्कुर्वन्ति । किम् । अद्भिर्वासस्थानी. याभिः पुरस्ताद्भोजनात्पूर्वमुपरिष्टाच भोजनादूर्वा च परिदधति परिवानं कुर्वन्ति मुख्यस्य प्राणस्य लम्भुको लम्भनशीलो वासो ह. भवति । वाससो लम्चैव भवतीत्यर्थः । अननो ह भवति । वातसो लम्भुकत्वेनार्थसिद्धवानग्नतेत्यननो ह भवतीत्युत्तरीयवान्भवतीत्येतत् । प्राणविद्याङ्गत्वेनान्नदृष्टि रुपदिष्टा | संपति तदङ्गवेन वासोदृष्टिं प्रस्तौति-स होवाचेति । अत्रापि प्राणस्य प्रष्टत्वं वागादीनां प्रतिवक्तवं च कल्पितमेवेत्याह-पूर्ववदिती। अग प्राणं प्रति वासोरूपत्वे गमकमाह-यस्मादिति । वासोदृष्टिफलमाचष्टे-लम्भक इति । अननो ह भवतीत्यस्य पौनरुक्यमाशङ्कयार्थविशेषमःह-वासस इति । १. 'जन्यना। २ ड. 'ख्यमा । ३ ग. व. ङ. च. अ. ट ठ ड... वासो ।