पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

द्वितीयः खण्डः २] छान्दोग्योपनिषत् । २५७ " भोक्ष्यमाणस्य भुक्तवतश्च यदाचमनं शुद्धयर्थ विज्ञातं तस्मिन्माणस्य वास इति दर्शनमात्रमिह विधीयते । अद्भिः परिदधनीति नाऽऽचमनान्तरम् । यथा लौकिकैः प्राणिभिरद्यमानमन्नं प्राणस्यति दर्शनमात्रं तद्वत्कि मेऽन्नं किं मे वास इत्यादिप्रश्नप्रतिवचनयोस्तुल्यत्वात् । यद्याचमनमपूर्व तादर्थन क्रियेत ती कृम्याउन्नमपि प्राणस्य भक्ष्यत्वेन विहितं स्यात् । तुल्ययोर्विज्ञानार्थयोः प्रश्नमा तिवचनयोः प्रकरणस्य विज्ञानार्थत्वादर्थजरतीयो न्यायो न युक्तः कल्पयितुम् । आचमनान्तरं प्राणविदो विधीयत एवंविदशिष्यन्नाचामेदिति श्रुतेरित्याशङ्कयाऽऽहमोक्ष्यमाणस्यति । आदिपदेन प्रतिवचने गृह्यते । सर्वप्राणिभोग्येऽन्ने तस्यानमितिदृष्टिव. दाचमनीयास्वप्सु तस्य विधीयते चासोदृष्टिरित्युक्तं व्यतिरेकद्वारा विवृणोति-यदीति । तादर्थेनानग्नतार्थत्वेनेति यावत् । अथ पूर्वमन्त्रष्टिरेव विधीयते सर्वानभक्षणस्य प्रमाणविरुद्धत्वादिह त्वपूर्वमाचमनमविरोधाद्विधीयतामित्याशङ्कयाऽऽह-तुल्ययोरिति । ___यत्तु प्रसिद्धमाचमनं प्रायत्यार्थ प्राणस्यानचतार्थं च न भवतीत्युच्यते न तथा चयमाचपनमुभयार्थ ब्रूमः । किं तर्हि प्रायत्यार्थाचमन साधनभूता आपः प्राणस्य वास इति दर्शनं चोयत इति ब्रूमः । तत्राऽऽचमनस्योभयार्थत्वप्रसङ्गन्दोपचोदनाऽनुपपन्ना । वासोर्थ एवाऽऽचमने तद्दर्शनं स्यादिति चेत् । न । वासोज्ञानार्थचाक्ये वासोांपूर्वाचमनविधाने तत्राननतार्थत्वदृष्टिविवाने च वाक्यभेदः । आच. मनस्य तदर्थत्वमन्यार्थत्वं चेति प्रमाणाभावात् ।। २ ॥ एकस्याऽऽचमनस्य शुद्धयर्थत्वमनग्नतार्थत्यं च वक्तुमशक्यं विरोध दियाशङ्कयाऽऽहयत्त्विति । विरोधो यथा स्यात्तथेति यावत् । तर्हि कीडगाचमनं विवक्षितमित्याहकिंतहीति । प्रयतस्य भावः प्राय यं तदर्था याऽऽचमनक्रिमा तःसाधनभूतास्वप्सु वास:संकल्पनं क्रियान्तरमत्र विधिसितमित्याह-वायत्यति । क्रियाभेदे फलितमाहतत्रेति । अन्यार्थास्त्रप्स्वन्यार्थत्वचिन्तने प्रमाणविरोधाद्विधियोगेन वासोर्थमाचानान्तरमेवे विधेयं तत्र चानग्नतार्थत्वचिन्तनमुचितमिति शङ्कार्थः । वासोपूर्वाचमन विधाने तत्र नग्न नवनिविधाने च वाक्यभेद सङ्गात्प्रसिद्धाचमनसाधनभूतास्वप्सु वासोदृष्टिपरमेव च दु..च.उ. ड. नितिं । २. ह. . ति चाऽऽच । ३ ७. च. ड. द. क्रियते। ख. घ.. उ. प. दा किम्मा । ५ क. ग. प. ड, च. ट. उ.ड. ढ. ण, णस्यति । क. ग. ह. न प्रश्नप । ७ ग. ट. तार्थने । ८ च. छ. ञ. ण. 'र्थदृ" । क. ग. ह. न प्रश्न