पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

द्वितीयः खण्डः २] छान्दोग्योपनिषत् । २५९ मुपादत्ते । अतद्विकारत्वान्भन्याख्यस्य कर्मणः । “उपसद्वती” इतिश्रुत्यन्तरात्प. योमात्रभक्षणं च शुद्धिकारणं तप उपादत्ते । पौर्णमास्यां रात्रौ कर्माऽऽरभते सर्वोषधस्य ग्राम्यारण्यानामोषधीनां यावच्छक्त्यल्पमल्पमुपादाय तद्वितुपीकृत्याऽऽममेव पिटं दधिमधुनोरौदुम्बरे कंसाकारे चमसाकारे वा पात्रे श्रुत्यन्तरात्यक्षिप्योपमथ्याग्रतः स्थापयित्वा ज्येष्ठाय श्रेष्ठाय स्वाहेत्यग्नावावसथ्य आज्य. स्याऽऽवापस्थाने हुवा स्वसंलग्नं मन्थे संपातमवनयेत्संवमेधः पातयेत् ॥४॥ गोदोहनवदधिकृताधिकारमिदं कर्म प्राणविदोऽस्मिन्नधिकारोऽस्तीमाह-यथोक्तेति । अनन्तरं प्राणविद्यानिष्पत्तोरति शेषः । वाक्यशेषं पूरयति-तस्यति । महत्त्वद्वारा विषयोपभोगकामुकस्य कर्मविधायि शास्त्रं श्येनादिशास्त्रबदनर्थकलमेवेत्याशङ्कयाऽऽह-महत्त्वे हीति । तस्येति प्रकृतमन्थाख्यकर्मोक्तिः । कालादीत्यादिशब्दो द्रव्यादिसंग्रहार्थः । दैक्षं दीक्षायां भवं मौज्ज्यन्जनादि न सर्वमेवायमनुतिष्ठति । प्रकृतिधर्मा हि विकृतावनुवर्तन्ते । प्रकृतिवद्विकृतिः कर्तव्येति न्यायात् । न चंदं कर्म कस्यचिद्विकृतिरतो यथोक्तधर्भवत्त्वमेवात्र विवक्षितमित्यर्थः । दीक्षित्वेत्यनेन विवक्षितं धर्मान्तरमाह-उपसदिति । उपसदो नामेष्टयः प्रवाहःसु प्रसिद्धाः । तासु व्रतं पयोमात्रभक्षणं तदुपेतो भूत्वा मन्थं संपाद्य जुहोतीति वाजसनेयके समानप्रकरणे श्रवणादिति यावत् । पिष्टं कृत्वा तदाममपक्कमेव दधि. मधुनोः संबन्धिपात्रे प्रक्षिप्येति संबन्धः । औदुम्बरत्वे नियमः । पात्रस्याऽऽकारे तु वि. कल्पः । कथमश्रुतं पात्रमत्र कल्प्यते तत्राऽऽह-श्रुत्यन्तरादिति । औदुम्बरे कंसाकारे कंसे चमसे वेति वाजसनेये श्रवणात्सर्वशास्त्र प्रत्ययन्यायेनापेक्षितं पात्रमत्र गृहीतभित्यर्थः । आवसथसंबन्धी लौकिकोऽग्निरावसथ्यो विवक्षितो यस्मिन्नौपासनाख्यं कर्म क्रियते । आज्यस्य हुत्वेति संबन्धः । आवापस्थानमाहुतिप्रक्षेपप्रदेशो गृह्योक्तः ॥ ४ ॥ वसिष्ठाय स्वाहेत्यमावाज्यस्य हुत्या मन्थे संपातमवनयेत्प्रतिष्ठायै स्वाहेत्यनावाज्यस्य हुत्वा मन्थे संपातमवनयेत्संपदे स्वाहेत्यनावाज्यस्य हुत्वा मन्थे संपातमवनयेदायतनाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे संपातमवनयेत् ॥ ५ ॥ १ व. ङ. च. ढ. ण. °न्मन्थक । २ क. स्व. ग. घ. च. त्र. ट. प. च्छक्त्याऽल्प । ३. सचिसं । ४ ख. व. अ. ट.ण. 'वल । ५ढ. ण. मत्र पा।६ ग. मौन्याभ्य। ७ क.ख. ग. छ..ट. ण. बन्धं पाख . छ. ञ. पात्रं क° । ९ ख. ड. ढ ण. 'किकामि।