पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

२७६ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-५ पञ्चमाध्याये-- उल्नावृतत्वं कुक्षौ चिरं शयनं योनितो निःसरणमित्येतदशेषमतिप्रसिद्ध किमिति श्रुत्या ब्यपदिश्यते तत्राऽऽह--उल्बावत इत्यादीति । वैराग्यार्थत्वमस्य स्फुटयति--कष्ट हीति । श्लेष्मादीत्यादिशब्देनासक्पृयस्नायुमज्जादीनि गृह्यन्ते । तदनुलिप्तस्येति तच्छब्दो मूत्रपुरीषादिविषयः । शक्तिर्बुद्धिसामर्थ्यम् । बलं देहसामर्थ्यम् । वीर्यमिन्द्रियसामध्यम् । तेजः शरीरगता कान्तिः । प्रज्ञा चेतना जीवनधर्मः । चेष्टा प्राणधर्मः । ता निरुद्धा यस्य तस्येति विग्रहः । मातुरुदरे शयानस्य कष्टत्वेऽपि तदुदराद्योनिद्वारा निःसरणं सुखकरमिति चेन्नेत्याह-तत इति । तद्ग्राहकत्वप्रकारमेवाभिनयति-मुहूर्तमपीति । यन्मातुरन्त:शयनं मुहूर्तमपि दुःसहं तत्कथं दीर्घकालं शयितुं शक्यम् । कथं च दश वा नव वा मासानन्तः शयित्वा पुनर्योनिद्वारा दुष्कर निःसस्णं दुःसह्यं स्यादिति रैराग्यं ग्राहयति श्रुतिरित्यर्थः ॥ १॥ स जातो यावदायुषं जीवति तं प्रेतं दिष्टमितोऽनय एव हरन्ति यत एवेतो यतः संभतो. भवति ॥२॥ इति पञ्चमाध्यायस्य नवमः खण्डः ॥ ९ ॥ स एवं जातो यावदायुषं पुनः पुनर्घटीयन्त्रवद्गमनागमनाय कर्म कुर्वन्कुला. लचक्रवद्वा तिर्यग्भ्रमणाय यावत्कर्मणोपात्तमायुस्तावज्जीवति । तमेनं क्षीणायु प्रेतं मृतं दिष्टं कर्मणा निर्दिष्टं परलोकं प्रति यदि चेज्जीवन्वैदिके कर्मणि ज्ञाने वाऽधिकृतस्तैमेनं मृतमितोऽस्माद्ग्रामादग्नयेऽग्न्यर्थमृत्विजों हरन्ति पुत्रा वाऽन्त्य कर्मणे । यत एवेत आगतोऽग्नेः सकाशाच्छ्रद्धावाहुतिक्रमेण, यतश्च पञ्चभ्योऽनिभ्यः संभूत उत्पन्नों भवति तस्मा एवाग्नये हरन्ति स्वामेव योनिमग्निमापादयन्तीत्यर्थः ॥ २ ॥ इति पञ्चमाध्यायस्य नवमः खण्डः ॥९॥ जातस्य पुनरनों नास्तीत्याशङ्कयाऽऽह--स एवमिति । यावदायुषमित्येतदव्या. चष्टे-पुनरिति । घटीयन्त्रवर्ध्वगमनार्थं वा निषिद्धं कर्म पौनःपुन्येनाऽऽचरन्यावत्कभणाऽर्जितमायुस्तावदस्मिन्देहे जीवति ततो म्रियते । तथा च जातस्य मृत्युध्रौव्या-- नास्ति सम्यग्ज्ञानं विना स्वस्तिप्राप्तिरित्यर्थः । अस्तु तर्हि मृतस्य कृतकृत्यतेत्याश___ १ क. जादि गृह्यते । त°२ क. ५. ग. व. ङ. अ. ट. ड. ढ. षं पुनर्थक घ. ङ. ठ.. ड. ढ. मेवं क्षी । ४ ङ. च..ण..णि विज्ञा' । ५ व. ठ.. स्तदैनं । हा. चु स्तदेवं मू । ६ ञ. मेतं मृ' । त्र, मेवं गृ । ७ क. ट. दूर्ध्व ग° ।